________________
१. श्लोकानुक्रमः ।
1
[ संक्षिप्तनामस्पष्टीकरणम् - अन. धर्मा. - अनगारधर्मामृत आत्मा - आत्मानुशासन; आरा--आराधना; गो. क. गोम्मटसार कर्मकाण्ड; पं.तं. पञ्चतन्त्र; पं. सं. - पञ्चसंग्रह; पु. सि. - पुरुषार्थसिद्धयुपाय; य. उ. - यशस्तिलक उत्तरार्ध; श्राव. - श्रावकाचार ; सम्मई - सम्मइसुत्त; हितो. - हितोपदेश. ]
The verses which have blank brackets against them are probably उक्तं च; but so far their source is not traced.
अकारादिहकारान्ताः अक्रूरता गुणापेक्षा अङगपूर्वरचितप्रकीर्णकं
अगप्रविष्टं गदितं अङ्गुष्ठादिकनिष्ठान्तन्यस्तैः अचरश्चरित्रनिलयै:
अचिन्तितं नाम परं
अच्छिन्नजीविताशायां ( आरा. )
अज्ञलोकबहुताप्रवर्तिनं
1267
410
1491
1589
1229
87
1511
1548
678
अज्ञविज्ञजनयोः
809
अज्ञाततत्त्वचेतोभिः (य. उ. ८०५ ) 1445
अज्ञानी यत्कर्म क्षपयति
432
1259
अणिनि दक्षाः कुशलाः अद्गुणेषु भावेषु ( . उ. ८२५ ) 1475 अतिप्रसक्तिप्रतिषेधनार्थ
1358
1463
अतिसंक्षेपाद्द्द्विविधः (पु.सि. ११५ ) 1078 अतो यथा केवलनायकानां अत्यन्तनिशितधारा (पु.सि. ५९ ) 959 अत्याज्यं द्रविणं अत्यारम्भवतां भवेत्
152
1166
अत्र सन्ति गृहिणः
अत्रामुत्रानर्थ संपादि
1630
857
287
379
अथ निश्चित्तचित्तौ (पु. सि. ११७ ) 1080
अथ न्यायागतं कल्प्यं
371
अत्रैव जल्पति जनः
अथ कालादि दोषेण
अथ वेदस्य कर्तारं
अथ शुभमशुभं वा ( ) अथापि तुषकण्डनात्
482
981
684
325
1521
1543
808
अदत्तः पररास्त्याज्यः
1052
1172 1174
अदुर्जनत्वं विनयः (य.उ. ९०६ ) 1590 अदृष्टावपि भूतानां अदृष्टेऽपि सूरौ अदैन्यासङ्गवैराग्य ( य. उ. १३५ ) 789 दो ऽनुगच्छन्ति अद्भिः शुद्धि निराकुर्वन् (य. उ. ४६९ ) 1185
1273
अथाप्यनारम्भवतः
अथाभिनीय स्मृति
अल्पमतो नास्ति ( अथोपेक्षेत जायेत