Book Title: Dharmakalpadruma Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 355
________________ अष्टमः पल्लवः] [३३५ द्वाभ्यां तु लकुटै ढं, कुट्टिता खण्डशः कृता । व्यापाद्य जरती सर्वे, चलिताः पूर्वदिक्पथम् ॥२१७।। यान्त्यरण्ये नदीशिप्रातटे रम्यं महापुरम् । पश्यन्ति प्रौढिमप्राप्तं, त्रैलोक्यतिलकोपमम् ।।२१८।। आम्रजम्बीरनारङ्गपुन्नागकुटजद्रुमाः । तमालतालहिन्तालकुलारामा मनोहराः ॥२१९।। वापीकूपतटाकानि, मठः सत्रगृहाणि च । स्वर्गतुल्याः प्रदेशाश्च, दृश्यन्ते यत्र पत्तने ॥२२०।। शालः शोभति सौवर्णः, कपिशीर्षकरम्बितः । विस्फुरद्गोपुरद्वारध्वजतोरणबन्धुरः ॥२२१।। विपणं विततं वस्तु , सकलं यत्र दृश्यते । विष्णूदरे यथा दृष्टं, मार्कण्डेन महर्षिणा ॥२२२॥ सौधश्रेणिविमानानां, पङ्क्तीवात्र विभाति च । यज्जिनालयमूर्द्धस्थैर्हेमकुम्भैः सुशोभितम् ॥२२३॥ दृष्ट्वाऽथ सर्व्वतः शून्यं, राजमार्गे गता नराः । विलोक्याश्वपदानि द्राग् , राज्ञः सदनमन्वगुः ॥२२४।। ततस्तत्र गतास्तेऽग्रे, वेश्म पश्यन्ति बन्धुरम् । सहस्रशिखरं शुभ्रं, कैलासाचलसोदरम् ॥२२५।। प्रविष्टाः पुरतो द्वारं, प्रवालदलमण्डितम् । सशङ्कपादपातास्ते, नीलभूमौ जलभ्रमात् ॥२२६।। दृष्टा पुरो निविष्टा च, वृद्धिका छिन्ननासिका । स्थूलदेहप्रभापूरपूरिताऽशेषदिग्मुखा ॥२२७।। नता दत्ते साऽऽशिषं भोः ! सुभार्यासङ्गमोऽस्तु वः । रम्याभिः सप्तकन्याभिरर्थ(घ)दानेन ते वृताः ॥२२८।। धृष्टोऽप्यग्रेश्व(स)रीभूय, पप्रच्छ जरती रयात् । मातः ! शून्यपुरस्थाः का, इमाः कन्याः सुरीसमाः ? ॥२२९।। 25

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405