Book Title: Dharmakalpadruma Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 364
________________ ४] 10 [धर्मकल्पद्रुमः स्वगुणं परदोषञ्च, वक्तुं जल्पयितुं परम् ।। अर्थिनञ्च निराकर्तुं , सतां जिह्वा जडायते ॥३३०॥ आचारहीनं न पुनन्ति वेदा, यद्यप्यधीताः सह षड्भिरङ्गैः । एकाक्षरज्ञो हि विधानयुक्तः, परं पदं याति विधूतपापः ॥३३१॥ हयाः कस्य गजाः कस्य, कस्य देशोऽथवा पुरम् । बहीरूपमिदं सर्वमात्मीयो धर्म एव हि ॥३३२॥ इत्थं विचार्य विबुधैः, पुण्यमेवात्मनो हितम् । कर्त्तव्यं हि परं शेषं, ज्ञेयं संसारबन्धनम् ॥३३३॥ इत्युदित्वा जगौ राजा, मूलामात्यं प्रति स्फुटम् । अहो संसारवासान्मे, साम्प्रतं विरतं मनः ॥३३४।। तेन त्वं पृच्छ्यसे पूर्वं, श्रीनिवासः श्रियो गृहम् । मत्पदे स्थाप्यते पुत्रो, राज्यभारधरः क्षमः ॥३३५।। तस्मिन्नेव क्षणे तत्र, वनपालो व्यजिज्ञपत् । स्वामिन् ! भुवनचन्द्राह्वोऽत्रागतः केवली गुरुः ॥३३६।। इत्थं श्रुत्वा सहर्षोऽभूद्भूपतिर्भूरिदानतः । तं सन्तोष्य ततश्चित्ते, चिन्तयामास भावतः ॥३३७|| अहो दुग्धे सिताक्षोदो, घेवरे घृतमोचनम् । इष्टं वैद्योपदिष्टञ्च, क्षुधिते भक्ष्यमागतम् ॥३३८॥ अग्रे मे विरतं चित्तं, जातो गुर्वागमः पुनः । प्रस्तावे वाञ्छितो वृक्षः, पुष्पितः फलितः पुनः ॥३३९॥ एवं विचार्य भूपोऽसौ, गुरुवन्दनहेतवे । परिवारयतोऽचालीत, सम्प्राप्तः सरिसन्निधौ ॥३४०॥ तिस्रः प्रदक्षिणा दत्त्वा, प्रणम्य विधिना गुरुम् । उपविश्य यथास्थानं, शुश्रावेति स देशनाम् ॥३४१।। सुमाणुसत्तं सुकुलं सुरूवं, सोहग्गमारुग्गमतुच्छमाऊ । रिद्धि समिद्धि च पहुत्तकित्ती, पुणप्पसाएण लहन्ति सत्ता ॥३४२॥ [] 15 20 25

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405