Book Title: Dharmakalpadruma Mahakavyam
Author(s): Chandanbalashreeji
Publisher: Bhadrankar Prakashan
View full book text
________________
गाथांश:
परिशिष्टम्
[८]
धर्मकल्पद्रुमगतदेशनादिविशिष्टपदार्थानामकाराद्यनुक्रमः ॥
अक्षिहिणीसैन्यस्वरूपम् ॥
अतिथिसंविभागस्य पञ्चातिचाराः ॥
अष्टापदतीर्थवर्णनम् ॥
अष्टौ भोगाः ॥
उत्तमपुरुषस्वरूपम् ॥
उत्तमपुरुषानां स्वरूपम् ॥
उत्तममध्यमाधमपुरुषस्वरूपम् ॥
के देवांशाः पुरुषोत्तमा: ? ॥
के नरा मानवांशाः ? ॥
के नारा दानावांशाः ? ॥
केषां कन्यका देया ? ||
केषां कन्यका न देया ? ॥
केषां कन्यका न देया ? ॥
को जीवन्मृतो ज्ञेयः ? ॥ गुणाकरसूरेर्धर्मदेशना ॥
गृहस्य फलानि ॥
चतुर्दशरत्न - नवनिधानानां स्वरूपम् ॥ चतुर्विधदेवस्वरूपम् ॥
चन्द्रयशसि सिंहादीनां विंशतिर्गुणाः ॥
चन्द्रोदयनृपेण संसारासारतावर्णनम् ॥
पल्लव:/ श्लोक:
४/१०१-१०२
३/४४५-४४७
३/२०४-२०६
४/२१५
८/६१-६२
४ / १६७-१७०
१/२०
६/७१
६/६९
६/७०
४/९०
२/ ३८२
४/८५-८९
५/२५७
६/१४६ - १९१
४/४८-५०
७/३-१२
३ / ४८५ - ४९०
१ / ११५-१२०
८/३२५-३३३

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405