Book Title: Dhanya Charitram Gadya Baddham Author(s): Gyansagar, Publisher: Raj Rajendra Prakashan Trust View full book textPage 6
________________ ॥३॥ १. २. ३. ४. ५. ६. ७. ८. ९. Jain Education International प्रथम पल्लवः १-३९ १ २ 3 3 पुण्यानुबन्धिपुण्योपरि गुणासारश्रेष्ठिकथा पापानुबन्धिपुण्योपरि विश्वभूतिब्राह्मणकथा ११ धन्यकुमारस्य तदग्रजानां च चरित्रम् गुणानुराग-द्वेषविषये पार्श्वस्थमुनि २३ यामलदृष्टान्तः मंगलम् चतुर्णां धर्माणां मध्ये श्रेष्ठतरो दानधर्म दानफलं द्वितीयः पल्लवः हुडयुद्धादिक्रियया धन्येन लक्षद्वयार्जनम् ईर्ष्यापरि पङ्कप्रियकथा तृतीय पल्लवः १०. धनप्रिय श्रेष्ठिकथा विषयानुक्रम ३४ ३८-४६ ३८ ४१ ४७-५९ ४७ ११. धन्येन धनप्रिय श्रेष्ठिखट्वालब्धषट्षष्टि - कोटिद्रव्योपार्जनम् १२. मत्सरत्यागे पुत्राणां धनसारस्योपदेशः १३. मात्सर्यत्यागविषये रुद्राचार्यकथा चतुर्थ पल्लवः ६०-१३१ १४. क्षितिप्रतिष्ठानपुरे धन्यस्य तेजमतुरीप्राप्तिः ६० राज्ञः आकरणं, सन्मानकरणं च १५ ६३ १६. धन्याग्रजानां धन्योपरि ईर्ष्ययाधन्यविनाशनेच्छा १७. धन्यस्य विदेशगमनं, विदेशे राज्यमानं लक्ष्मीप्राप्तिश्च १८. भोजनाय हालिकप्रार्थना, धन्येन ४९ ५१ ५२ १९. धन्येन सरोमध्यस्थस्य स्तम्भस्य रज्वा ग्रन्थिबन्धम् For Personal & Private Use Only ६८ हलाकर्षणं कुर्वता भूमिगृहगतनिधानस्य प्रकटनम् ६९ ७० ७३ ॥ ३ ॥ www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 496