Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar, 
Publisher: Raj Rajendra Prakashan Trust

View full book text
Previous | Next

Page 10
________________ श्रीधन्यचरित्रम् ॥ १ ॥ Jain Education International ॥ णमो समणस्स भगवओ महावीरस्य प्रभु श्रीमद् राजेन्द्र सूरिश्वरजी गुरुभ्यो नमः ॥ ॥ श्रीधन्यचरित्रम् ॥ 遊 'स श्रेयस्त्रि जगद्धयेयः, श्रीनाभेयस्तनोतु वः । यदुपज्ञा जयत्येषा धर्मकर्मव्यवस्थितिः॥१॥ स्वस्तिश्रीसुखदं नाथं, युगादीशं जिनेश्वरम् । नत्वा धन्यचरित्रस्य, गद्यार्थो लिख्यते मया ॥२॥ तत्र श्रीपद्यबन्धधन्यचरित्रकारको मङ्गलार्थं प्रथमं श्रीऋषभदेवस्तुतिरूपमाशीर्वादं ददाति । तद्यथा-स' श्रीनाभिराजपुत्रः वः युष्माकं श्रेयः - मङ्गलं विस्तारयतु । कथंभूतः श्रीनाभिराजपुत्रः ? त्रिजगद्धयेयः स्वर्ग - मर्त्य-पातालरूपाणां जगत्त्रयवर्तिजीवानां ध्यातुं योग्यः । येन श्रीऋषभेण कृता धर्मकर्मव्यवहारपद्धतिः - इह-परलोकार्थ साधको विधिमार्गोऽद्यापि सर्वोत्कृष्टतया प्रवर्तते । इत्येवं समुचितेष्ट देवतास्मरणाशीर्वादात्मकं मङ्गलं कृत्वा सप्रभेदं सर्वाभीष्ठार्थसिद्धिकृद्धर्ममार्ग व्यनक्तिइहाऽपारावारसंसाराटव्यां परिभ्रमणं कुर्वतां प्राणिनां चुल्लकादिदशभिर्ज्ञातैरतिदुर्लभं मानुष्यम्, तत्रापि आर्यदेश- कुला-ssयु१. श्रीमज्जिनकीर्तिसुरीश्वरप्रणीत 'दानकल्पद्रुम' स्थोऽयं मङ्गलश्लोकः । २. प्रथमश्लोकस्य व्याख्या । ३. दावकल्पद्रुमेसर्वज्ञोपक्रमो धर्मः परमं मङ्गलं भवेत् । असौ चतुर्द्धा तत्रापि पूर्वं दानं प्रशस्यते ॥२॥ For Personal & Private Use Only प्रथमः पल्लवः ॥१॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 496