Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्यचरित्रम्
प्रथमः पल्लवः
॥
५
॥
| सम्भवं दृष्ट्वा चन्द्रोदये जलधिवेलेव भावधारोल्लासं प्राप्तः सन् विचारयति स्म-किमिदं स्वप्नं वा सत्यम् ? पापोदयिनो मम भवसमुद्रे निमज्जतो वडसफरियानपात्रं कुतः? इति ध्यायन् समग्रमपि तामाहारं पात्रे दत्त्वा नमस्कारं च कृत्वाऽऽह-स्वामिन् ! क्षमाश्रमणेन मम वराकस्योपरि महती कृपा कृता । निस्तारितो भवार्णवात् । सफलीभूतं मम जन्म जगदेकशरणानां भवतां |' सुदर्शनात् । इत्यादि स्तुत्वा सप्ताऽष्टापदान्यनुगत्य पुनर्नत्वा च स्वस्थानमागत्य वस्त्रादीनि लात्वा पुनर्मार्गे चलितो मनस्येवं भावयति-अहो ! अद्य मम शुभोदयवान् दिवसः, धन्या घटिका यत्सुविहितमुनिदर्शनं जातं, प्रतिलाभितश्च । तेन कामगवी स्वयमेवाऽऽगता ममाङ्गणे, अचिन्तितश्चिन्तामणिर्लब्धः, मानुष्यं सफलं संजातं, अक्षयपाथेयं मया प्राप्तम्, अतः परं द्रव्यभावदारिद्यं गतं, लोकोत्तरलाभश्च प्राप्तः । इत्येवं सहर्ष पुनः पुना यन् मार्गे चलति । क्षुधा तृट् च विस्मृता । दत्तदानहर्षेणाऽऽपूरितहृदयो प्रतिक्षणं सपुलकः क्रमेण श्वसुरग्रामं यावद् गतः । तत्र ग्राम प्रतोल्यां प्रविशतो मन्दाः शकुनाः संजाताः । तान् दृष्ट्वा ध्यातं चानेन-स्वस्त्रिया प्रेरितोऽत्रागतः, परं कार्य भवन्न दृश्यते। पुनश्चिन्तितम्-अत्राऽऽगमनप्रयाससफलं मया लब्धम्, इदं तु भवतु मा वा, यद् भाविना दृष्टं तद् भविष्यति, किमन्तर्गडुनाऽऽर्तिकरणेन ? इत्येवं ध्यायन् चतुष्पथं यावद्, गतस्तावद् हट्टस्थितेन श्वसुरेण शालकैश्च दृष्टः । परस्परं वार्ता कर्तुं प्रवृत्ताः-ज्ञातम् ? अयं दारिद्यमूर्तिर्जामाताऽऽगच्छति रिक्तघटतुल्यः । परमस्य मुखं न देयं, मुखं च दीयते चेत्तदा गले पतित्वा द्रव्यं मार्गयिष्यति । अयं तु निर्धनो जातः, निर्धनस्य च त्रपा? उक्तं च "तेजो-लज्जा-मति-मानमेते यान्ति धनक्षये" इत्यादि । अनेन पुनस्तुच्छबुद्धिनाऽनुचितव्यवसायकरणेन कर्णसुखदकीर्त्यादिहेतोर्दानपुण्येन च द्रव्यं व्ययितं, परन्तु स्वगृहनिर्वाहचिन्ता न कृता, निःस्वीभूतोऽस्मत्पृष्ठे लग्नः, किमत्र धनस्याऽऽ करोऽस्ति ? किं दत्त्वा विस्मृतं यदस्माकं नटयितुमागतः ? किमप्यधुना दीयते तत्वसँ खानपाने व्ययं कृत्वा
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 496