Book Title: Dhanya Charitram Gadya Baddham
Author(s): Gyansagar,
Publisher: Raj Rajendra Prakashan Trust
View full book text
________________
श्रीधन्यचरित्रम्
प्रथमः
14/पल्लव
॥४॥
गृहिधर्मोऽङ्कीगृतः । तत्र प्रतिदिनमेकान्तरोपवासकरणम्, संयोगे सति सुपात्रदानं अभिग्रहश्च गृहीतः एवं कियद्भिदिनैर्गुरुयोगाद् धर्मे कुशलो जातः । परिणामवृद्धया धर्मं निर्बहति । एवं क्रियत्यपि काले तस्य पूर्वकृतचिक्कणपापोदयेन धनधान्यनाशे जातेऽपि धर्माभिग्रहं न मुञ्चति । बहुलपापोदयेन दरिद्री जातोऽतिकष्टेनोदरपुरणं करोति । गते धने न कोऽपि सहायीभवति । तदैकदा स्वभार्ययोक्तम्-स्वामिन् ! सर्वस्वं गतम्, विना धनं चोद्यमो न भवति । दरिद्राऽवस्थायां धनं को ददाति ? अतो मम पितृगृहे | गम्यताम् । मम पिता ममोपरि स्नेहबहुलत्वेन दर्शनमात्रे धनं दास्यति, पुनस्तेन गृहं निर्वहिष्यति, नाऽन्य उपायोऽस्तीति प्रत्यहं स्त्रिया प्रेरितः स्त्रियं प्रत्याह-हे प्रिये ! दुःखाऽवस्थायां तत्र गन्तुं न युक्तमपि त्वदुक्तया प्रभाते गमिष्यामि। तदा तया चिन्तितम्सार्द्धद्वयदिनो मार्गोऽस्ति । तत्रैकदिने उपोषितव्रतम् । द्वितीयदिनपारणायोग्यं पथ्यदनं सक्थु गुडखण्डञ्च कोस्थलीकायां क्षिप्त्वाऽदत्त । सन्ध्यायां ग्रामे रात्रिमतिक्रम्य द्वितीयदिने मध्याह्ने जाते तटिन्या उपकण्ठे पारणकरणार्थ स्थितः, तदा ध्यातं चाऽनेन-धन्यास्ते ये प्रतिदिनं मुनिदानं बिना न भुञ्जते। मम तु पापोदये कुतस्तद्योगः? कदापि तद्योगश्चेत्तदाऽतिभव्यं भवतीति ध्यानन् दिगालोकं कुर्वन् स्थितः । ईदृशेऽवसरे मासक्षपणो मुनिः पारणार्थं ग्रामन्तर्गतः, तत्र शुद्धं जलं तु मिलितं, आहारस्तु दूषणशङ्कया न गृहीतः । केवलं जलं गृहीत्वाऽऽगच्छन्तं दृष्ट्वा विधुदर्शने चकोर इव हर्षितः अहो ! मम भाग्यानि जाग्रति, धन्योऽहम् । यदि चाऽयं मुनिराट् इदं गृह्णाति तदाऽहं धन्यानां धन्यतमोऽमीति ध्यात्वा सहर्ष सम्मुखं गत्वा नमस्कारं कृत्वा चाऽऽह-भो कृपानिधे ! इतः पादोऽवधार्यताम्, प्रसादं च कृत्वा मम दीनस्योद्धरणं कार्यम्, निर्दूषितोऽयमाहारो गृह्यतामिति सरोमाञ्चं गद्गदस्वरेण विज्ञप्तिं कृत्वा मुनिरानीतः । मुनिनापि त्रिधा शुद्धमाहारं दृष्ट्वा पात्रं धृतम्। तस्मिन्नवसरे तस्याऽसम्भविनः
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 496