________________
श्रीधन्यचरित्रम्
॥ १ ॥
Jain Education International
॥ णमो समणस्स भगवओ महावीरस्य
प्रभु श्रीमद् राजेन्द्र सूरिश्वरजी गुरुभ्यो नमः ॥
॥ श्रीधन्यचरित्रम् ॥
遊
'स श्रेयस्त्रि जगद्धयेयः, श्रीनाभेयस्तनोतु वः । यदुपज्ञा जयत्येषा धर्मकर्मव्यवस्थितिः॥१॥ स्वस्तिश्रीसुखदं नाथं, युगादीशं जिनेश्वरम् । नत्वा धन्यचरित्रस्य, गद्यार्थो लिख्यते मया ॥२॥ तत्र श्रीपद्यबन्धधन्यचरित्रकारको मङ्गलार्थं प्रथमं श्रीऋषभदेवस्तुतिरूपमाशीर्वादं ददाति । तद्यथा-स' श्रीनाभिराजपुत्रः वः युष्माकं श्रेयः - मङ्गलं विस्तारयतु । कथंभूतः श्रीनाभिराजपुत्रः ? त्रिजगद्धयेयः स्वर्ग - मर्त्य-पातालरूपाणां जगत्त्रयवर्तिजीवानां ध्यातुं योग्यः । येन श्रीऋषभेण कृता धर्मकर्मव्यवहारपद्धतिः - इह-परलोकार्थ साधको विधिमार्गोऽद्यापि सर्वोत्कृष्टतया प्रवर्तते ।
इत्येवं समुचितेष्ट देवतास्मरणाशीर्वादात्मकं मङ्गलं कृत्वा सप्रभेदं सर्वाभीष्ठार्थसिद्धिकृद्धर्ममार्ग व्यनक्तिइहाऽपारावारसंसाराटव्यां परिभ्रमणं कुर्वतां प्राणिनां चुल्लकादिदशभिर्ज्ञातैरतिदुर्लभं मानुष्यम्, तत्रापि आर्यदेश- कुला-ssयु१. श्रीमज्जिनकीर्तिसुरीश्वरप्रणीत 'दानकल्पद्रुम' स्थोऽयं मङ्गलश्लोकः । २. प्रथमश्लोकस्य व्याख्या । ३. दावकल्पद्रुमेसर्वज्ञोपक्रमो धर्मः परमं मङ्गलं भवेत् । असौ चतुर्द्धा तत्रापि पूर्वं दानं प्रशस्यते ॥२॥
For Personal & Private Use Only
प्रथमः पल्लवः
॥१॥
www.jainelibrary.org