SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ॥६॥ ५९. श्रेणिकशालिभद्रयोर्मिलनम् ६०. श्रेणिकगमनान्तरं शालिभद्रस्य वैराग्योत्पत्तिः ३६९ ६१. भगवत् श्रीवीरसमवसरणं ३६९ ६२. आक्षेपण्यादिकथाभेदचतुष्कगर्भिता देशना ३७० ६३. कर्मकदर्थनोपरि धर्मदत्तकथा धर्मदत्तकथान्तर्गत चन्द्रधवलवीरधवलवृत्तान्तश्च ६४ श्री वीरदेशनान्ते शालिभद्रस्य वैराग्यः मातुरग्रे दीक्षाग्रहणेच्छया निवेदनम् ६५. शालिभद्रस्य प्रत्यहं एकपत्नीत्यागः ६६. शालिभद्रस्य प्रव्रज्येच्छां श्रुत्वा तत्स्वसुर्दुःखं, तस्य धन्याग्रे निवेदनं च, सुभद्राया उपालम्भं निशम्य धन्यस्य दीक्षाग्रहणेच्छा ६७. धन्यस्य श्रीविस्तारः ३६६ Jain Education International ३७२ ४५० ४५५ ४५६ ४५९ ६८. दीक्षाग्रहणाय गतं सभायं धन्यं ज्ञात्वा शालिभद्रोऽपि दीक्षाग्रहणेच्छया श्री वीरजिनान्तिकमवाप ६९. द्वयोर्महावीर श्रीप्रभुहस्तेन दीक्षाग्रहणं विहरणं भद्रागृहे पारणार्थमागमनं च ७०. शालिभद्रस्य पूर्वभवजनन्या दघ्ना पारणं श्री वीरात्पूर्वभव श्रवणं च ७१. धन्यशालिभद्रयोरनशनकरणं शालिभद्रस्यानशनेन भद्राविलापः अभयेन प्रबोधकरणं च ४५९ For Personal & Private Use Only ४६५ ४६९ ४६९ ४७० ४७७ ७२. धन्यशालिभद्रयोर्मध्ये धन्यस्य विशेषता ७३. धन्यस्याष्टौ पुण्यप्राग्भाराश्च ७४. धन्यस्य पञ्च महाश्चर्याणि ४८० ७५. ग्रन्थकारस्य ग्रन्थरचना प्रयोजनं प्रशस्तिश्च ४८४ ॥६॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy