SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ॥३॥ १. २. ३. ४. ५. ६. ७. ८. ९. Jain Education International प्रथम पल्लवः १-३९ १ २ 3 3 पुण्यानुबन्धिपुण्योपरि गुणासारश्रेष्ठिकथा पापानुबन्धिपुण्योपरि विश्वभूतिब्राह्मणकथा ११ धन्यकुमारस्य तदग्रजानां च चरित्रम् गुणानुराग-द्वेषविषये पार्श्वस्थमुनि २३ यामलदृष्टान्तः मंगलम् चतुर्णां धर्माणां मध्ये श्रेष्ठतरो दानधर्म दानफलं द्वितीयः पल्लवः हुडयुद्धादिक्रियया धन्येन लक्षद्वयार्जनम् ईर्ष्यापरि पङ्कप्रियकथा तृतीय पल्लवः १०. धनप्रिय श्रेष्ठिकथा विषयानुक्रम ३४ ३८-४६ ३८ ४१ ४७-५९ ४७ ११. धन्येन धनप्रिय श्रेष्ठिखट्वालब्धषट्षष्टि - कोटिद्रव्योपार्जनम् १२. मत्सरत्यागे पुत्राणां धनसारस्योपदेशः १३. मात्सर्यत्यागविषये रुद्राचार्यकथा चतुर्थ पल्लवः ६०-१३१ १४. क्षितिप्रतिष्ठानपुरे धन्यस्य तेजमतुरीप्राप्तिः ६० राज्ञः आकरणं, सन्मानकरणं च १५ ६३ १६. धन्याग्रजानां धन्योपरि ईर्ष्ययाधन्यविनाशनेच्छा १७. धन्यस्य विदेशगमनं, विदेशे राज्यमानं लक्ष्मीप्राप्तिश्च १८. भोजनाय हालिकप्रार्थना, धन्येन ४९ ५१ ५२ १९. धन्येन सरोमध्यस्थस्य स्तम्भस्य रज्वा ग्रन्थिबन्धम् For Personal & Private Use Only ६८ हलाकर्षणं कुर्वता भूमिगृहगतनिधानस्य प्रकटनम् ६९ ७० ७३ ॥ ३ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy