Book Title: Dashvaikalika Sutram
Author(s): Haribhadrasuri,
Publisher: Shripalnagar Jain S M P Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीदशवैकालिक श्रीहारि० वृत्तियुतम्
श्रीदशवैकालिकसूत्रस्यानुक्रमः
॥
१
॥
३
॥ श्रीदशवैकालिकसूत्रस्यानुक्रमः ।। क्रमः विषयः सूत्रम् नियुक्तिः भाष्यम् पृष्ठः क्रम: विषयः सूत्रम् नियुक्ति: भाष्यम् पृष्ठः ॥ प्रथममध्ययन
शब्दस्य निक्षेपः। - ११ - १४ द्रुमपुष्पिकाख्यम् ।। १-५ १-१५१ १-४ १ १.९ दशवैकालिकाभिधानहेतुः १.१ मङ्गलम्।
श्रुतस्कन्धयोश्च निक्षेपाः १.२ मङ्गलत्रयहेतुः
शास्त्रसमुत्थ-वक्तव्यतायां शब्दार्थव।
'येने त्यादीनि चतुर्विधोऽनुयोगः। -
पञ्चद्वाराणि। पृथक्त्वानुयोगाधिकार
'येने ति प्रथमद्वारे शरणकरणानुयोगस्य च
शास्त्रकर्तुः शय्यंभवसूरेः निक्षेपादिद्वाराणि। -
कथानकम्। दशवैकालिकानुयोगा
१.११ 'यमि'ति द्वितीयद्वारे रम्भः 'निक्षेपे'ति
शास्त्राभिधानहेतः 'यत' प्रथमद्वारं च।
इति तृतीयद्वारेएककनिक्षेपः। -
कस्मानियूँढमिति। - १५ - दशवकालिकस्य दश
१.१२ 'यत इति तृतीयद्वारे शब्दस्य निक्षेपस्तथाकाल
कस्मानियूँढमिति - १६-१८ - दशकविशेषार्थः। - ९-१० - १२ । १.१३ 'यावन्ति'ति चतुर्थद्वारे । दशवैकालिकस्य काल
दशाध्ययनानि द्वे चूडे
॥१
॥
For Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 466