Book Title: Dashvaikalik Sutram Author(s): Tattvaprabhvijay Publisher: Jinprabhsuri Granthmala View full book textPage 9
________________ ३.५. आसंदी - (ति) आस्यदकः मञ्जकः [= मांचो] । (अ.चू.) उपविसणं पलिअंक - (ति) पर्यङ्कः [=पल्लंग] पटिकादिव्यूता खट्वा [खाटलो] । (अ.चू.) सयणिज्जं, ३.१५. सिद्धिमग्गं - (ति) सिद्धिम् अग्र्याम् । (स)/(सु) सिद्धि मार्गं सम्यग् दर्शनादिलक्षणम् । (अ.चू.) सिद्धिमग्गं दरिसण-ज्ञान-चरित्तमतम् । ४ सू. १०. भित्तिं - नदीतटी । (अचू) णदि-पव्वतादितडी - लेखें - (ति) लोष्टः मृन्मयो दृषन्मयो वा । (स) लेष्टुः प्रसिद्धः । (अ.चू.) लेलू मट्टियापिंडो. कठेण वा किलिंचेण वा अंगुलियाए सिलागाए वा - टीकापाठः अंगुलियाए वा सलागाए वा कट्टेण वा किलिंचेण वा इति अ.चू. पाठः । टीकाः-अत्र काष्ठेन वा. कलिंचेन वा, अगुल्या वा शिलाकया वा अयोमय्या अ.चू. - सलागा कट्ठमेव घडितगं, अघडितगं कठें, कलिंचं तं चेव सण्हं...। ४.११. कल्लाणं - कल्याणं । (स)/(सु) कल्याणं दयाख्यं संयमस्वरूपम् । (अचू) कल्लाणं - संसारातो विमुक्खकरणम् ४.२५. सिद्धो - (टीकाः) सिद्धः । (अचू) सिद्धो कतत्थो. ४.२६. सुहसायगस्सः सुखास्वादकस्य, चू.पा. - सुह सीलगस्स । चू. - सुतं सीलेति अणुढेति सुहसीले. केति पढंति'सुहसातगस्स - सुखं आस्वादयति चक्खति । આવા અધ્યયનની સફળતા - ૮.૪૮ ગાથામાં વિર્ય નય એમ બે સ્વતંત્ર પદો छपाया छे. स/सुटीमामा 'व्यक्ताम् भने जिताम्' सेवा के अर्थो मापे छ - तो वृद्धविव२५मां वियंजियं [व्यञ्जितम्] मे ४ ५६ छ. मने सियार्यश्री वृत्तिमा व्यक्ताम् मेवो मे ४ अर्थ आवे छे. - माम उन अध्ययन २।५ तो शास्त्रोध સમ્યગુ' બને. આવી અંતરની અભિલાષા સહ. અમૃત પટેલPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 416