Book Title: Dashvaikalik Sutram
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 18
________________ प्रथमं अध्ययनम् द्रुमपुष्पिका धम्मो मंगलमुक्कटुं, अहिंसा संजमो तवो । देवा वि तं नमसंति, जस्स धम्मे सया मणो ||१.१।। (ति.) धर्मो 'मङ्गलमुत्कृष्टमित्यनेन मङ्गलमुक्तं । अहिंसा संयमस्तपः । अहिंसा-प्राणिदया । संयमः-भवभ्रमणहेतुषु विषयेषु प्रवर्तमानानामिन्द्रियाणां संयमनं, 'उपरमणं वालनं । तपः-अनशनादि द्वादशभेदम् इत्यनेनांशेनाभिधेयमभिदधे । अस्मिन्नहिंसादेरेव व्याख्येयत्वात् । देवा अपि तं नमस्यन्ति, यस्य धर्मे सदा मनः । इत्युत्तरार्धेन प्रयोजनं फलभूर्तमुद्भावितम् । इह चैतत्सांदृष्टिकं फलं, आयति फलं तु निःश्रेयसमेव, सर्वेषामपि धर्मशास्त्राणां निःश्रेयसफलत्वात् । सम्बन्धश्चाऽनुक्तोऽपि वाच्य-वाचकरूपः प्रतीत एव । 'घटशब्दाद् वाचकान्मृन्मयं वर्तुलाकारं जलाधारं वाच्यं । गोशब्दात् खुर-ककुद-विषाणादिमन्तं पदार्थमबलाबालगोपालादयोऽप्यवबुध्यन्त एव ।।१।। (स.) स्तम्भनाधीशमानम्य गणिः समयसुन्दरः ।। ___ दशवैकालिके सूत्रे शब्दार्थं लिखति स्फुटम् ।।१।। धर्म इति-धर्मो दुर्गतिप्रपतज्जन्तुधारणालक्षणः, उत्कृष्टं प्रधानं मङ्गलं वर्तते, को धर्म इत्याह-अहिंसा, न हिंसा अहिंसा जीवदया प्राणातिपात-विरतिरित्यर्थः, पुनः संयमः पञ्चाश्रवविरमणं, पञ्चेन्द्रियनिग्रहः चतुःकषायजयः, दण्डत्रयविरतिश्चेति सप्तदशभेदः, इत्येवंरूपः, पुनस्तपः "अणसणमूणोअरिआ वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होई ।।१।। पायच्छित्तं विणंओ वेआवच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि य अभिंतरिओ तवो होई ।।२।।" इति १. प्रधानम् ६ टि., ।। २. निवर्त्तनम् ६ टि. ।। ३. मूलकारणं कथितम् ६ टि, ०धेयम् ५-१० ।। ४. जन्मदिनादपि श्रीवज्रस्वामिन इव ३ टि. ।। ६. कथितम् ६ टि. ।। ७. तत्कालिकं २.६ टि. ।। ८. विख्यात एव ६ टि. ।। ९. घटशब्दकथनात् वर्तुलाकारं स्वयमेव ज्ञातव्यम् ८ टि. || १०. गोशब्दकहणै सति खुरककुदगलोलटके ८ टि., वाचकात् ६ टि. ।। ११.०प्येवं ६.८ ।।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 416