Book Title: Dashavatar Khand Prashasti Author(s): Mumbai Granth Prakashak Publisher: Mumbai Granth Prakashak View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsur Gylmall पुच्छशिरवर रेवेलनकोडनैः। सत्यहार्थिसमुच्चलज्जल रैर्मदाकिनीसंगतैगंगासागरसंगमप्रणयिनी जाताविहायस्छलीमायामीनतनोस्तनोतुभवतांश्रेयांसिपकप्लुतिःपुच्छोच्छोटसमुच्छलज्जलभरमा रमाररिक्तोदधेः॥पाताळावटमध्यसंकरतयापर्याप्तिकंठस्छितेर्वेदोधारपरायणस्यसततंनारायणस्यप | भोः॥७॥ममेरीपततितपनेतोयविंदाविवेंदावंतीनेजलधिसलिलेव्याकुलेदेवलोकेमात्स्यरूपमुरव टतटारुष्टनिर्मुक्तवार्धेःश्रीकांतस्यस्ठलजलगतचेत्यलक्षंयुनातु जंभाविस्तृतवक्रपंकजविधेर्हत्वाश्रु|| तीःसागरेलीनंत्रस्तसमस्तनकनिवहेशरवंजघानाजिरे।पुच्छोक्षिप्तजलोत्करैःप्रतिदिशंसंपूरयन्योधरा पायाःसमृणालकोमलतनुर्मानामिधानोहरिः॥९॥नंदृष्ट्राशरवदैत्यंविविधविचरणैर्दयंश्चंद्रकांतपरव्य कुझिसवसस्छलमनुलमुरवाकेनराशिवमन्यः॥ यातोयस्तस्यनीडगिरिवरसदृशंहंतुकामोतिवेगाच्छद्वे नोयकपोतंसावतुवरदःपीचपाठीनमूर्तिः॥१०॥यंदृष्टामानरूपस्फुरदनलशिवायुक्तसंरक्तनेत्रलोलहि|| For Private And PersonalPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41