Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak
View full book text
________________
shMafvir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyan and
कम
खंभा पटकोलंकेशवोयस्यनिःश्वसनमारुतोषना उत्थिनप्रपतनैरचालपत्कलिकंदुकतुलामिलामुहुः॥३१॥सिंधु
चंगावगाहःखुरविवरविशतुच्छतोयेथुनामःप्राप्ताःपातालपकेनलुटनरुचय पोत्रमायोपयोगातादंष्ट्रापिष्टेषुना। मःशिरवरिषुचपुनःस्कंधकंडूविनोदोयेनोहारधारव्याःसजयनिविताविनितळावराहः॥३२॥एकपादंचपृष्य परमुरगपतेर्मूर्भिपाचश्त्वावेशतायातमुस्ताप्रनिनिधिधरणीवक्रदंष्ट्रायदेशाविश्वेचैकार्णवेयस्त्रिा वनहितकद्देवदेवाविदधेयायान्न:कोलकाय:सहिधरणिधरोलीलयाऽ लक्ष्यलक्ष्यः॥३३॥अथनहरिणकिंकि सिंहस्तनःकिनरसदृशवपुर्देवचित्रगृहीतो ताइक्कापिजीवोदुतसुपनयमेदेवसंप्राप्तएषः॥चापंचापनचापी त्यहहमहाकर्कशत्वनरवानामित्थंदैत्येंद्रयसःरवरनरवरमुरेवजनिवान्यःसवोव्यात्॥३४॥चंचञ्चंडनवाय भेदविदलदैत्येदवक्षःक्षरद्रताफ्यक्तरूपाटलो इतसासंघांतश्रीमाननःनिर्यकंठकठोरघोषघटनासर्वाग! वर्वीभवदिङ्मातंगनिरीसिनोविजयतेवैकुंठकंदीरवः ॥३५॥वपुर्दलनसंघमाखनवरंधविष्टेरिपोक्यातइनिवि
For Private And Personal

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41