Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak
View full book text
________________
Mahavir Jain Aradhana Kendra
www.kobatirth.org
ן
| स्मयासहितलोचनः सर्वतः। दृथेनिकरताडनान्निपतितंपुरोदानवंनिरीक्ष्य भुविरेणुवज्जयतिजातहासोहरिः॥३६ | दंष्ट्रासंकठवक्रकंदरललज्जिहस्यहव्याशनज्वाला भासरभूरिकेसरसटाभारस्यदैत्यद्रुहः। व्यावलाब्दलवद्दिरण्यकशि पुक्रोडस्छलास्फालनस्फारप्रस्फुटदस्डिपंजरर वक्रूरानरवाः पातुवः ।। ३७।। भूयः कंठावधूतिव्यतिकरतरलोतंसन सत्रमा लाबालेंदुक्कद्रघंटारणितदशदिशोदंतिसीत्कारकारी अव्याहोदैत्यराजत्र थमयमपुरीयानटक्कानिनादोनादोदिग्भि निभेदप्रसरणरसः कूटकंठीरवस्य)। ३८ ॥ अंतःको धोज्जिहानज्वलन भवशिखाकार जिव्हावलीढप्रौढब्रह्मांडमांड || श्रुभुवनगुहागर्भगंभीरनादः॥ दृप्यत्पारींद्रमूर्तिर्मुरजिदवतुनः रूपभामंडलीभिः कुर्वन्निर्धूमधूमध्वज निचितमिवयो | मरोमच्छरानां ॥३९॥ | सोमा धयितनिः पिधानदर्शनः संध्यायितांतर्मुखीबालार्कायितलोचनः सुरधनुर्लेखायित शूलतः॥ अंतर्नादनिरोधपीचरगलस्त्वक्कूपनिर्यत्तडित्तारस्फारसटावरुद्दगगनःपायान्नृसिंहः सवः॥ १०॥ चच्च्चटि तिचर्मणिच्छिमितिचोच्छलच्छोणितेधगन्धगिनिमेदसिस्फुटनरवोस्टिनिष्ठागिति॥पुनातु भवतो हेरेरमरैवैरिवीरो
Acharya Shri Kailashsagarsuri Gy
For Private And Personal

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41