Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak

View full book text
Previous | Next

Page 9
________________ avir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gya mahir प्पदैत्यनितंबिनीजनमनःसंनोपसंकोचनःकुर्यादिश्यमनश्वरंसभगगनकोडावनारोहरिःपदंष्ट्रांकुरकोरिको टरकुटीकोणांतरछेयसीपृथ्वीभात्यवदातकेनकदलेलीदेवगांगना॥२कालीनोचैकदेशेनमसिनयनयो लेजसिकापिनष्टेश्वासयासोपभुक्तेमहतिजलनिधौपादरंधार्धपातोपात्रप्रांतकरोमांतरविवरगतांमार्गतश्च ऋपाण:कोडाकारस्यपृथ्वीमकलितविभवैभवनःपुनातु॥२७॥अष्टौयस्यदिशोदलानिविपुलःकोशःसुवर्णा, चल:कांतकेशरजालमर्ककिरणानंगाःपयौदावलिशानालशेपमहारगःप्रधित वारांनिधीलयान पानुसमा दरन्कुवलयंकोडारुति केशवः॥२८॥विषाणोपिनवेंदुकोटिकुटिलंदंष्ट्रांकुरंलीलयाकोडाकारधरोहरिःसाग वानसूयादिभूतिषःकायस्योसिमवतःक्षमाकमलिनीमालंयमानःक्षणंलोलबालमृणालनालतुलनांपजेमुज गेश्वरः।।२९।। मुक्तैर्यास्यतिकवचिद्दरामनाएंट्रांकुरस्छेयसीकुलोलाममवाप्स्यतित्रिभुवनरुदैरमीभिःपुनः॥ इत्यस्यसविकल्पमालितमनःकंठेलुटनोमुहुःकोडाकारधरस्यकैरमजितः श्वासानिला पानुवः॥३०॥पातुयःक For Private And Personal

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41