Book Title: Dashavatar Khand Prashasti Author(s): Mumbai Granth Prakashak Publisher: Mumbai Granth Prakashak View full book textPage 8
________________ Acharya Shri Kailashsagarsuri Gyan खं०प्र० प्रिस्फुटपवनसंचारचलितंचलज्जंतुघ्वांत्याकपटकमठः कैटभरिपुः॥ गिलित्वाब्रह्मांडजवर पिठरकोंडकुहरे | दुरापंमत्वातत्सजयतिपुनस्त्यक्त भुवनः॥२१॥ अथवराहः।। नयकैरालेपंकलयतिधरित्रीव्यय भयान्तमु |स्तामादत्तेप्युरगनगरांशभयतःनधनेब्रह्मांडस्फुटनसष्टणोघुघुरर वंवराहोदिश्याहः शमतिकरुणास | तृतसुखः ॥२२॥ पातुत्रीणिजगंतिसंततमकूपारात्समभ्युद्धरन् धात्री कोलकलेवरः स भगवान्यस्यैकदं शंकुरे ।। कूर्मः कंदतिनालतिहिरसनः पत्रनिदिग्दतिनोमेरुः कोशतिमेदिनीजलजतिच्यामापिरोलंबति । |२३|| पातु श्रीस्तनपत्र भंगमकरीसुद्रांकितोरम्बलोदेवोवः सजगत्पतिर्मधुवधूवच्काच्जचंद्रोदयः ॥ क्रीडाकोडतनोर्नवेंदु विशदेदंष्ट्राकुरे यस्यभूर्मातिस्मप्रलयाब्धिपल्वलतलेोत्खातैकमुस्ताकृतिः॥२४॥निःकं दामरविंदिनीं र रितोद्देशांक शेरुस्वलींजंबालाविलमंबुकर्तुमितरान्सुते वराही सुतान् ॥ दंष्ट्रायांप | लयार्णवोर्मिसलिलैराप्लावितायामियंयस्यारावशिशोः स्थिताविपदिभूः सापुत्रिणीपोत्रिणी ॥ २५ ॥ ह ShManavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal व. ३Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41