Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak

View full book text
Previous | Next

Page 12
________________ ॥ Shri Mahir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyan and संप ५ रसिकणकरजपंजरककचघर्षजन्मानिलः॥१॥शवोषाणानिला पंचवयंदशजयोत्रकः॥इनिकोपादिवातामाःपा नुवोनहरे रवाः॥४२॥ससखरमितलनोषिततशस्तहस्ताठवानिकत्तसुरशत्रुहसनजसितवक्षस्लल ।स्फुरदरगम-|| लिमिरलगिनसमसतिधुनिःसमस्ननिगमस्तुतोनृहरिरस्तुनःस्वस्तये॥४३मविद्युचककरालकेसरसगभारस्यरै न्यदुहःस्फूर्जन्नबहुनाशडंबरभूतःसिहारनेःशाणिः॥विस्फूर्जद्लगार्जनैर्जिनककुन्मातंगदर्योदयाःसंरंभाःसुखये तुनःरवरनाक्षपाहिषइससः॥४४॥ोधस्कीनस्फुलिंगस्फुरषिकदमुखोद्भुतफूलारष्टिक्लिष्टःस्पष्टाहासप्रतिव भरिनबुट्यददींद्रशृंगादिवरुवा रिवायु वनभरभयोज्जभगशास्जूभारंभोजभारिशंपतिहतननिःपातनित्य नृसिंहः॥१५॥यंदृष्ट्वानारसिंहविकननरवमुरचरौद्रदंष्ट्राकरालंपिंगासंस्तब्धकर्णदुलशिरिपशिखाकुंचिनायायके | शालीतानेदानवेंद्राभसरवरभाराःशस्त्रमुद्दीर्यहनहाहाकिंकिंकिमेनाभिनजनपदा पातुनचक्रपाणिः॥४६॥ यवाखंडलदनिनमुसलान्याकुंरितान्याहवेघारायवपिनाकपाणिपरशोराकुंठितावलसितमेतावदुरोनृसिंहकरजी For Private And Personal

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41