Book Title: Dashavatar Khand Prashasti
Author(s): Mumbai Granth Prakashak
Publisher: Mumbai Granth Prakashak

View full book text
Previous | Next

Page 4
________________ Shr Mahir Jain Aradhana Kendra रखं.प्र. 5 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyann | श्रीगणेशायनमः॥ कृतक्रोधेयस्मिन्विबुधनगरीमंगलर वानवातकालंकासमजनिषनंदृश्यतिसति ॥ ॥ सदासीत्ताकांनप्रणतिरतिविख्यातमहिमाहनूमानव्याहः कपिकुलशिरोमंडनमणिः ॥१॥ मत्स्यः कू वराहश्वनारसिंहोथवामनः॥रामोरामश्चकृष्णश्ववैौ सः कल्कीदशस्मृताः॥२॥ मत्स्यः ॥ वियत्युछोढाये। च्छलितजलगर्भनिधिरपा मना थः पाथः पृथुललवदुस्थोवियद्भुत् निधिर्भासामौर्वोदिनपतिरभूदौर्व दहनश्चलकायेयस्मिन्सजयतिहरिमनवपुषा ॥ ३॥ चंद्रादित्योरूनेत्रः कमल भव भवरफारपृष्ठप्रतिष्ठोभा स्वताला ग्निजिव्हःपृथुलगलगुहादृष्टनिःशेषविश्वः॥अद्भिः पुच्छोच्छ्रिताभिश्वकितसुरवधूनेत्रसंसूचिता "भिर्मत्स्यश्विनान्धिवेलंगगनतलमलं झालयन्वः पुनातु ॥४॥ जीयासुः शफराकृतेर्भगवतः पुच्छच्छटाच्छो |टनादुषंतः शतचंदितांबरतलंतेबिंदवः सैंधवाः। यैर्व्यावृत्त्ययत्तद्भिरौर्वशिखिनस्तेजोजटालंवपुःपानाध्मानव शादरोचकरुज् कचिरायास्पदं ।।५।। दिश्यादः शकुलारुतिःसभगवान्नैःश्रेयसीसंपदंय For Private And Personal म. १ १

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41