Book Title: Dasharnabhadra Charitram Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 3
________________ Scanned by CamScanner पान* B चरित्रम ॥२॥ दशार्ण | यन्ति भुवनानि कीर्तयः । पूजया विहितया जगद्गुरोः ॥ ३ ॥ न यान्ति दास्यं न दरिद्रभावं । न प्रेष्यतां नैव च हीनयोनि ॥ न चापि वैकल्यमिहेन्द्रियाणां । ये कारयन्त्यत्र जिनेन्द्रपूजां ॥४॥ अथान्यदा ॥२॥ | तस्य दशार्णपुरस्य निकटस्थे दशार्णगिरौ भगवान् श्रीमहावीरः समवस्मृतः. देवैरागत्य तत्र समवसरणं | विहितं. स्वर्णरत्नरजतवप्रत्रयोपेतं योजनप्रमाणविस्तृतं रत्नकपिशीर्षश्रेणिविराजितं तत्समवसरणमधिकं * शोभतेस्म. तत्र समवसरणे सिंहासनोपविष्टश्चतुर्मुखचतुस्त्रिंशदतिशयशाली श्रीमहावीरः चतुःषष्टींद्रादि | दशपर्षदामग्रे धर्मोपदेशं दत्तेस्म. यथा-मानष्यमार्यविषयः सकुलप्रसूतिः । श्रद्धालता गुरुवचःश्रवणं विवेकः ॥ मोहांधिते जगति संप्रति सिद्धिसौध-सोपानपद्धतिरियं सुकृतोपलभ्या ॥१॥ मानुषं भवम वाप्य दक्षिणावर्तशंखवदमुं भवांबुधौ ॥ पूरयेत्सुकृतगांगवारिणा । पापवृत्तिसुरया न चोत्तमः॥२॥ न आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं । व्यापारबहुकार्यभारगुरुभिः कालो न विज्ञायते ॥ दृष्ट्वा । जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते । पीत्वा मोहमयों प्रमादमदिरामुन्मत्तभृतं जगत् ॥३॥ प्रमादः परमद्वेषी । प्रमादः परमं विषं ॥ प्रमादो मुक्तिपुर्दस्युः । प्रमादो नरकालयः ॥ ४ ॥ इत्यादि धर्मोपदेशं 6D[व]BDHeD*नारदPage Navigation
1 2 3 4 5 6 7 8 9 10 11