Book Title: Dasharnabhadra Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ Scanned by CamScanner दशार्ण चरित्रम् ॥७॥ ॥ ७॥ |प्रभोर्भक्तिविषयेऽस्यापूर्वो रागो ज्ञायते, परमेवंविधगण तत्रासौ निजदूषणं न जानाति. मादृशैर्देवेन्द्रैः स- कलदेवपरिवारपरिवृतैरपि निजानंतगुणसमृद्धस्तोर्थकरः कदापि सर्वा वंदितुं न शक्यते. इत्यादि वि. चिंत्य तस्य गर्वोत्तारणाय तेन सौधर्मेन्द्रेण निजदिव्यशक्त्या चतुःषष्टिसहस्रगजेन्द्रा गगनांगणे विचक्रे. | तेषामेकैकगजस्य द्वादशाधिकपञ्चशतमुखानि. मुखे मुखेऽष्टावष्टौ दंताः, दन्ते दंतेऽष्टावष्टौ वाप्यः, वाप्यां * वाप्यामष्टाष्टकमलानि, कमले कमले एकैका कर्णिका, कर्णिकायां कर्णिकायामिंद्रोपवेशनयोग्यमेकैकं सिं| हासनं, सिंहासने सिंहासने निजाग्रमहिषीयुतः शक्रः स्थितोऽस्ति. किं च तत्र कमले कमले लक्षलक्षमितानि पत्राणि, पत्रे पत्रे देवदेवीरचितं द्वात्रिंशद्विधानि नाटकानि. एवमेकगजस्य दन्ताः [४०९६]. ए. कगजे [३२७६८] वाप्यः. [२६२१४४] पद्मानि [२६२१४४] कर्णिकाः शक्रोपवेशनयोग्यसिंहासनानि च.. [२६२१४४०००००] एकैकपद्मे पत्राणि. [८३९७६०८०००००] नाटकानि. सर्वगजसंख्या [६४०००]. सर्वगजमुखानि [३२७६८०००]. सर्वगजदंताः [२६२१४४०००]. सर्वगजवाप्यः (२०९७१५२०००). सर्वगजपद्मानि (१६७७७२१६०००) सर्वगजनाटकपत्रयोः संख्या (१६७७७२१६००००००००) एवं सर्वनाटकसं

Loading...

Page Navigation
1 ... 6 7 8 9 10 11