Book Title: Dasharnabhadra Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ Scanned by CamScanner * M ed दशार्ण है ख्या (५३६८७९१२०००००००००) एवंविधसमृद्धिसहितः स सौधर्मेन्द्रो देवदुन्दुभिरम्यं श्रीमहावीरप्रभुगुण মুমিনু गानगर्भ नाटयं विलाकयन्नभःपथादत्तीर्य प्रभं त्रिःप्रदक्षिणीकृत्य वन्दतेस्म. अथैवंविधां श्रीसौधर्मेन्द्रसमृ॥८॥ द्धिं विलोक्य स दशार्णभद्रो नृपस्तु भृशमाश्चर्योपेतश्चित्रलिखित इव बभूव. अथ तस्मिन्नवसरे यदा स शक्रस्तस्मादिव्यगजादथ उत्तरितुमैच्छत्तदा स गजो निजाग्रिमौ यत्र स्थाने निम्नौ चकार, तत्र गजाग्रपदमित्यभिधानेन तीर्थ लोके प्रसिद्धं जातं. अथ स दशार्णभद्रो नृपस्ताक् समृद्धियुतं सौधर्मेन्द्रं विभासुरस्वरूपं च निरीक्ष्य निजहृदि दध्यौ-अहो रूपमहो ऋद्धि-रहो स्त्रेणं सुरेशितुः ॥ अहो भक्तिरहो - शक्ति-रस्यान्यत्सर्वमप्यहो ॥ १ ॥ अहो मदीयेयं समृद्धिः शक्रसमृध्ध्या अग्रे केवलमणुतुल्यैव दृश्यते, | अरेरे! मया मुधैव गवों विहितः. अनंतगुणगणालंकृतं तीर्थकरं न कोऽपि सर्वा वन्दितुं समर्थो a भवति. अस्य देवेन्द्रस्य सर्वोत्कृष्टा जिनवन्दनभक्तिदृश्यते. मया मुधैव मदीयसमृद्धेर्गवः कृतः. अतोऽनया में राज्यश्रिया ममालं, मया मदीयसमृध्ध्या मोहस्त्याज्य एव, यतो लक्ष्म्यादिपरिग्रहमोहस्तु दुर्गतिप्रद एव तीर्थकरैर्गदितः, यतः-प्रत्यर्थी प्रशमस्य मित्रमधृतेमोहस्य विश्रामभूः । पापानां खनिरापदां पद -DEMOID[D]ID-

Loading...

Page Navigation
1 ... 7 8 9 10 11