Book Title: Dasharnabhadra Charitram Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 7
________________ Scanned by CamScanner दशार्ण 9-2018DHOODO ॥६॥ राजवर्त्मनि गच्छन् गण जगदपि तृणमिव मन्यमानश्छत्रादिपरिमंडितः प्रभोवंदनाथ गच्छतिस्म. निज- D चरित्रम् *मनसि स चिंतयति, अहो! अद्यावधि केनाप्येवंविधविपुलसमृध्ध्या प्रभुर्वदितो नास्ति ! एवं स निज मनसि भूरि गर्व बिभर्तिस्म, यतः-मुष्णाति यः कृतसमस्तसमीहितार्थ-संजीवनं विनयजीवितमंगभाजां ॥ जात्यादिमानविष विषमं विकारं । सन्मार्दवामृतरसेन नयस्व शांति ॥१॥ औचित्याचरणं विलुपति पयोवाहं नभस्वानिव । प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितं ।। कोर्तिकैरविणी मतंगज इव प्रोन्मूलयत्यंजसा । मानो नीच इवोपकारनिकर हंति त्रिवर्ग नृणां ॥२॥ तावदाश्रीयते लक्ष्म्या। तावदस्य स्थिरं यशः ॥ पुरुषस्तावदेवासी । यावन्मानान्न हीयते ॥ ३ ॥ एवमतीवोत्कृष्टया समृध्या प्रभोः समवसरणे गत्वा स दशार्णभद्रो नृपः पंचाभिगमपूर्वकं प्रभुं त्रिःप्रदक्षिणोकृत्य वंदित्वा च a यथोचितस्थाने समुपाविशत् . अथ तत्र सभास्थितेन सोधर्मेन्द्रेण निजावधिज्ञानेन तस्य दशार्णभद्रनृपस्य हृदयगताभिमानं विज्ञाय निजमानसे चिंतितं, अहो! जैनधर्मैकदृढचित्तोऽप्ययं भूपो निजहृदि यद्गर्व धारयति तद्वरं न, अनेन गर्वेण चास्य सज्जनभृपस्याप्यशुभः कर्मबंधो भविष्यति. विश्वपज्यस्यास्य BORDEREDEEPAK DEDEHat ]SANEPage Navigation
1 ... 5 6 7 8 9 10 11