Book Title: Dasharnabhadra Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ Scanned by CamScanner दशार्ण चरित्रम् ॥९॥ मसध्यानस्य लीलावनं ॥ व्याक्षेपस्य निधिर्मदस्य सचिवः शोकस्य हेतुः कलेः । केलिवेश्म परिग्रहः परिहतेयोग्यो विविक्तात्मनां ॥१॥ क्रीडोद्यानमविद्यानां । वारिधिर्व्यसनांभसां ॥ कंदस्तृष्णामहाबल्लेरेक एव परिग्रहः ॥ २॥ अर्थानामर्जने दुःख-मर्जितानां च रक्षणे ॥ आये दुःखं व्यये दुःखं । धिगर्थ दुःखभाजनं ॥३॥ क्लेशाय विस्तराः सर्वे । संक्षेपास्तु सुखावहाः । परार्थं विस्तराः सर्वे | त्यागमात्महितं विदुः ॥ ४ ॥ सर्पाः पिबन्ति पवनं न च दुर्बलास्ते । शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ॥ कंदैः फलैर्मुनिवरा गमयन्ति कालं । संतोष एव पुरुषस्य परं निधानं ॥ ५॥ इत्यादि विचित्य स दशार्णभद्रनृपो वैराग्यपरायणो दीक्षां लातुमुत्सुको बभूव. ततोऽसौ नृपस्तत्रैव पञ्चमुष्टिभिर्निजकचानां लोचं विधाय तादृशीं सकलामपि समृद्धिं विमुच्य प्रभोः पावें संयम जग्राह. एवं गृहोतसंयमं तं दशार्णभद्रंनृपं | विलोक्य सौधर्मेन्द्रस्तं नत्वा प्राह, भो दशार्णभद्रमुनींद्र ! त्वया निजप्रतिज्ञापूरणेनाहं विजितः, यतस्त्वदीयसंयमसमृध्ध्या अग्रे मदीयेयं क्षणविनश्वरा समृद्धिः कपर्दिकातुल्यैवास्ति, इत्युक्त्वा स तस्य स्तुति चकार यथा-दशार्णभद्रसत्साधो। संयमश्रीविराजित ॥ धन्यस्त्वं येन दुःपूरा। प्रतिज्ञा पूरिता निजा ॥१॥

Loading...

Page Navigation
1 ... 8 9 10 11