Book Title: Chitta Samadhi Jain Yog
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 276
________________ प्रश्न व्याकरण अहिंसा तस्स इमा पंच भावणाओ पढमस्स वयस्स होंति पाणातिवायवेरमणपरिक्षणट्ठयाए॥ प्र० ६।१६ पढम-ठाणगमणगुणजोगजुजण-जुगंतरनिवातियाए दिट्ठीए इरियव्वं कीड-पयंग-तसथावर-दयावरेण निच्चं पुप्फ-फल-तय-पवाल-कद-मूल-दगमट्टिय-बीज-हरिय परिवज्जएण सम्म। एवं खु सव्वपाणा न हीलियव्वा, न निदियव्वा, न गरहियव्या, न हिंसियव्वा, न छिदियव्वा, न भिदियव्वा, न वहेयव्वा, न भयं दुक्खं च किंचि लब्भा पावेउं जे । ___ एवं इरियासमितिजोगेण भावितो भवति अंतरप्पा असबलमसंकिलिट्ठ-निव्वणचरित्तभावणाए अहिंसए संजए सुसाहू ।। प्र० ६.१७ बितियं च-मणेण पावएणं पावगं अहम्मिय दारुणं निस्संस वह-बंध-परिकिलेसबहलं भय-मरण-परिकिलेससंकिलिटुं न कयावि मणेण पावएण पावगं किंचि वि झायव । एवं मणसमितिजोगेण भावितो भवति अंतरप्पा, अस बलमसंकिलिट्ट-निव्वणचरित्तभावणाए अहिंसए संजए सुसाहू ॥ प्र० ६।१८ ततियं च-वतीते पावियाते पावगं न किंचि वि भासियव्वं । एवं वतिसमिति जोगेण भावितो भवति अंतरप्पा, असबलमसंकिलिट्ठ-निव्वण चरित्तभावणाए अहिंसओ संजओ सुसाहू ।। प्र०६।१६ चउत्थं---आहारएसणाए सुद्धं उंछं गवेसियव्वं अण्णाए 'अगढिए अदुठे' अदीणे अविमणे अकलुणे अविसादी अपरितंतजोगी जयण-घडण-करण-चरिय-विणय-गुणजोगसंपउत्ते भिक्खू भिक्खेसणाए जुत्ते समुदाणेऊण भिक्खचरियं उंछं घेत्तूण आगते गुरुजणस्स पासं, गमणागमणातिचार-पडिक्कमण-पडिक्कते, आलोयण-दायणं च दाऊण गुरुजणस्स जहोवएसं निरइयारं च अप्पमत्तो पुणरवि अणेसणाए पयतो पडिक्कमित्ता पसंतआसीण-सुहनिसणे, मुहुत्तमेत्तं च झाण-सुहजोग-नाण-सज्झाय-गोवियमणे धम्ममणे अविमणे सुहमणे अविग्गहमणे समाहिमणे सद्धासंवेगनिज्जरमणे पवयणवच्छल्लभावियमणे उठेऊण य पहट्टतुठे जहर।इणियं निमंतइत्ता य साहवे भावओ य, विइण्णे य गुरुजणेणं, उपविठे संपमज्जिऊण ससोसं कायं तहा करतलं, अमुच्छिए अगिद्धे अगढिए अगरहिए अणज्झोववण्णे अणाइले अलुद्धे अणत्तट्ठिते असुरसुरं अचवचवं अदुयमविलंबियं अपरिसाडि आलोयभायणे जयं पयत्तेणं ववगय संजोगमणिगालं च विगयधूम अक्खोवंजणवणाणुलेवणभूयं संजमजायामायानिमित्तं संजयभारवहणट्ठयाए भुजेज्जा पाणधारणट्ठयाए Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288