Book Title: Chitta Samadhi Jain Yog
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati

Previous | Next

Page 285
________________ २७४ चित्त-समाधि : जैन योग १. ओयं चित्तं समादाय, झाणं समणुपस्सति । धम्मे ठिओ अविमणो, निव्वाणम भिगच्छइ । २. ण इमं चित्तं समादाए, भुज्जो लोयंसि जायति । अप्पणो उत्तमं ठाणं, सण्णीनाणेण जाणइ ।। ३. अहातच्चं तु सुविणं, खिप्पं पासइ संवुडे । . सव्वं च ओहं तरती, दुक्खदो य विमुच्चइ ।। ४. पंताइ भयमाणस्स, विवित्तं सयणासणं । ___ अप्पाहारस्स दंतस्स, देवा दंसेंति ताविणो । ५. सव्वकामविरत्तस्स, खमतो भयभेरवं । तओ से तोधी भवति, संजतस्स तवस्सिणो । ६. तवसा अवहट्टलेसस्स, दंसणं परिसुज्झति । उड्डमहेतिरियं च, सव्वं समणुपस्सति ।। ७. सुसमाहडलेसस्स, अवितक्कस्स भिक्खुणो । __ सव्वओ विप्पमुक्कस्स, आया जाणति पज्जवे ।। ८. जदा से णाणावरणं, सव्वं होति खयं गयं । तदा लोगमलोगं च, जिणो जाणति केवली ॥ . ६. जदा से दंसणावरणं, सव्वं होइ खयं गयं । तदा लोगमलोग च, जिणो पासइ केवली ।। १०. पडिमाए विसुद्धाए, मोहणिज्जे खयं गते । असेसं लोगमलोगं च, पासंति सुसमाहिया ।। ११. जहा मत्थए सूईए, हताए हम्मती तले । एवं कम्माणि हम्मंति, मोहणिज्जे खयं गते ।। १२. सेणावतिम्मि णिहते, जधा सेणा पणस्सती। एवं कम्मा पणस्संति, मोहणिज्जे खयं गते ।। १३. धूमहीणे जधा अग्गी, खीयतासे निरिधणे । एवं कम्माणि खीयंति, मोहणिज्जे खयं गते ।। १४. सुक्कमूले जधा रुक्खे, सिच्चमाणे ण रोहति । ___एवं कम्मा न रोहंति, मोहणिज्जे खयं गते । १५. जधा दड्डाण बीयाण, न जायंति पुणंकुस । कम्मबीएसु दड्ढेसु, न जायंति भवंकुरा ।। १६. चिच्चा ओरालियं बोंदि, नामगोत्तं च केवली । आउयं वेयणिज्ज च, च्छित्ता भवति नीरओ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 283 284 285 286 287 288