Book Title: Chaturdash Purv Pujao
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 15
________________ फेबुआरी - 2006 घट पंचाशत लख इग कोटी पद यजो इभ८ द्रव्य धारी !(म० ॥५॥ निद्धि उधयकर चारित्रनंदी परमानंद थयो भारी ॥म०॥६॥ काव्यं ॥ प्राणायामस्त्रिकं वा सनखचरमितं ध्यानवेदप्रमाणं । प्रत्याहाराम्बुराशि ग्रहयमनियमौ धारणेषु प्रमाणं । यँ एँ वँ रौं तथा लौ पवनमदनगं तत्त्वभावस्वरूपं । प्राणावायाख्यपूर्वं ललितपदचयं द्रव्यनाँगैर्य जामि ॥१॥ नहीं० प्रणावाय पूर्व० ।। इति प्राणावायपूर्वार्चनम् ॥२॥१२॥१२॥२४॥ दोहा ॥ प्रणमो पूरव तेरमो अनुपम किरिया विशाल । अष्ट द्रव्य कर पूजतां पामें गुणमणि माल ॥१॥ ढाल ॥ राग मालवी गवडी ॥ सर्व करमदलन जिनेंद्र प्रवचन भावो हृदय मझार रे ॥साधो।। भा० ॥टेका। द्वादशांगी अति अभ्यंतर क्रियाविशाल पूरव धार रे सा०॥२॥ स०॥ भाखियो जिन समवसरणे किरिया तणो अधिकार रे ॥सा०॥ नख दश वस्तू भाव अद्भुत पद ग्रह कोटि सुसार रे सा०॥सास०॥ अष्ट द्रव्ये भाव धरकै पूज रचो तिहुं काल रे ॥स०॥ निध्युदय चारित्रनंदे लाधो सुख सुविशाल रे सा०॥३॥स० ॥ काव्यं ॥ साध्वाचारक्रियायाश्चरणकरणयोः सप्ततेः सूचितं च । संसारादिकियापि प्रवचनजननीभावनादिप्रवृत्ति । शास्त्रास्त्रस्वर्णरत्नप्रमुखनिधिगृहं सक्रियाम्भोनिधि च ज्ञेयं ज्ञात्वा सुयोगैर्निजपदविधिलाभाय संस्तौमि भक्त्या ॥१॥ ही० ॥ क्रियाविशालपूर्वं ॥ इति क्रियाविशालपूर्वार्चनम् ॥२॥१२॥२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18