Book Title: Chaturdash Purv Pujao
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ फेब्रुआरी - 2006 काव्यं ॥ भूतागाम्यादिभेदैः प्रवचनजलधौ दिग्विधः सूचितोऽस्ति तबाहोरात्रकालैर्भवति दसविधः पौरुषादिप्रमाणैः । येनेच्छारोधपूर्वं निखिलतपगणं भिक्षवो भावयन्ति । तत्प्रत्याख्यानवादं तमदलनरवि द्रव्यवगैर्यजामि ॥१॥ मुही प्रत्याख्यान प्रवाद पूर्वं० ॥ इति प्रत्याख्यानप्रवादाच॑नम् ॥२॥ १२॥ ९॥ दोहा ॥ भवि पूजो प्रवचन भणी पूरव विद्यावाद । विविध चित्र त्रिभुवनजनें जिहां विद्यापरवाद ।।१।। ढाल ॥ प्रभू मूरति संजम तपमय रे ॥ए चाल॥ श्रुति भजीय निरमल नाण लह्यो रे ॥ नि० गुण लह्यो रे । श्रु० ।।टेका। जिनवर श्रुति सुण्यो विद्यानुवाद थुण्यो । शिवकोटि पंचदस सहस गुण्यो रे । श्रु० ॥१॥ मुनि अनुभव कियो सुभ ध्यानलय लियो । तिथि वस्तु भाव प्रमित रम्यो रे । श्रु० ॥२॥ व॑सु द्रव्य कर धर्यो पूरव यजन कर्यो । निधि चारित्रनंदि सुख थयो रे । श्रु० ॥३॥ काव्यं ॥ एकव्योमप्रदेशार्यमशशिरुचिकाभ्राम्बुजंघादिलब्धि प्रज्ञप्तीशृङ्खलादिप्रवरमणिपुरं भिक्षुविश्रामवासं । नानाविद्यादिरनै तवरजलधि पूर्वविद्याप्रवादं द्रव्याष्टाभिर्यजेयं दुरितरिपुदलं शक्रवज्रोपमं च ॥१॥ मुही० विद्यानुवाद पूर्व० ।। इति विद्यानुवादार्चनम् ॥१२॥१०|| Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18