Book Title: Bruhat Sangrahani
Author(s): Jinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वृहत्सं०
सटीकः।
॥१०॥
मयविनूषणाः, तेच पञ्चदशविधाः, तद्यथा-कूष्माएमाः १, पाटकाः २, जोषाः ३, श्राह्निकाः , कालाः ५, महाकाखा- ६, चोक्षाः, श्रचोक्षाः, तालपिशाचाः ए, मुखरपिशाचाः १०, अधस्तारकाः ११, देहाः १५, महादेहाः १३, तू
णीकाः १४, वनपिशाचाः १५, इति । नूताः सुरूपाः सौम्या नानाजक्तिविखेपनाः, ते च नवविधाः, तद्यथा-सुरूपाः |१, प्रतिरूपाः १, अतिरूपाः ३, नूतोत्तमाः ४, स्कन्दिकाः ५, महास्कन्दिकाः ६, महावेगाः, प्रतिबन्नाः, श्राकाशगाः ए, इति । यक्षा गम्लीराः प्रियदर्शना विशेषतो मानोन्मानप्रमाणोपपन्ना रक्तपाणिपादतखनखताबुजिह्वौष्ठा नास्व-
18 &ारकिरीटधारिणो नानारत्नात्मकविनूषणाः, ते च त्रयोदशविधाः, तद्यथा-पूर्णजनाः १, माणिजत्राः , श्वेतलाः ३,
हरिजनाः ४, सुमनोजनाः ५, व्यतिपाकलनाः ६, सुलझाः ७, सर्वतोजनाः , मनुष्यपक्षाः ए, धनाधिपतयः १०,
धनाहाराः ११, रूपयक्षाः १२, यहोत्तमाः १३, इति । राक्षसा जीमा जीमदर्शनाः करालरक्तलम्बोष्ठास्तपनीयविनूषणा है नानानक्तिविखेपनाः, ते च सप्तविधाः, तद्यथा-लीमाः १, महालीमाः १, विघ्नाः ३, विनायकाः ४, जलराक्षसाः ५,
राक्षसराक्षसाः ६, ब्रह्मराक्षसाः , इति । किन्नराः सौम्यदर्शना मुखेष्वधिकरूपशोना मुकुटमौखिजूषणाः, ते च दश-2 विधाः, तद्यथा-किन्नराः १, किंपुरुषाः २, किंपुरुषोत्तमाः ३, हृदयंगमाः ४, रूपशाखिनः ५, अनिन्दिताः ६ किन्नरोत्तमाः , मनोरमाः ७, रतिप्रियाः ए रतिश्रेष्ठाः १०, इति । किंपुरुषा ऊरुबाहुष्वधिकरूपशोना मुखेष्वधिकलास्वरा विविधाजरणविजूषणाश्चित्रनगनुखेपनाः, ते च दशविधाः, तद्यथा-पुरुषाः १, सत्पुरुषाः २, महापुरुषाः ३, पुरुषवृषना
१ षोडशविधाः प्रज्ञापन्नावृत्सौ.
॥२॥