Book Title: Bruhat Sangrahani
Author(s): Jinbhadragani Kshamashraman, Malaygirisuri, Vijaydansuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
वृहत्सं०
| सटीकः॥
॥४
॥
स्तरको विमानेन्डकः । प्रस्तटाश्च दापष्टिरिति तेऽपि विमानेन्जका धाष्टिः। तन्नामानि चामूनि-सौधर्मेशानवलये है प्रथमे प्रस्तटे सर्वमध्यवर्ती विमानेन्जक उन्ः १, दितीये चन्धः २, तृतीये रजतः ३, चतुर्भे वगुः ४, पञ्चमे वीर्यः ५,
षष्ठे वरुणः ६, सप्तमे श्रानन्दः , अष्टमे ब्रह्मा , नवमे काञ्चनः ए, दशमे रुचिरः १०, एकादशे वञ्चः ११. कादशेऽरुणः १२, त्रयोदशे दिशः १३ । सनत्कुमारमाहेन्वखये प्रथमे प्रस्तटे वैडूर्यः १, दितीये रुचकः २, तृतीय रुचितः ३. चतुर्थेऽङ्कः ४, पञ्चमे स्फटिकः ५, षष्ठे तपनीयः ६, सप्तमे मेघः ७, श्रष्टमेऽर्थः ।, नवमे हारिजः ए, दशमे नलिनः १०. एकादशे लोहिताक्षः ११, कादशे वज्रः १२ । ब्रह्मलोके प्रथमे प्रस्तटेऽञ्जनः १, वितीये वरमालः २, तृतीयेऽरिष्टः ३. चतुर्थे देवः ४, पञ्चमे सोमः ५, षष्ठे मङ्गलः ६। सान्तके प्रथमे प्रस्तटे बलजः १, दितीये चक्र २, तृतीये गदा ३, चतुर्थे स्वस्तिकः ४, पञ्चमे नन्दावर्तः ५। महाशुक्रे कटपे प्रथमे प्रस्तटे बालङ्करः १, वितीये गृतिः २, तृतीये केतुः ३, चतुर्थे गरुमः । सहस्रारे कहपे प्रथमे प्रस्तटे ब्रह्मा १, द्वितीये ब्रह्महितः २, तृतीये ब्रह्मोत्तरः ३, चतुर्थे सान्तकः ।। श्रानतप्राणतवलये प्रथमे प्रस्तटे महाशुक्रः १, द्वितीये सहस्रारः २, तृतीये श्रानतः ३, चतुर्थे प्राणतः ।। श्रारणाच्युतबलये प्रथमे प्रस्तटे पुष्पकः १, द्वितीयेऽलङ्कारः २, तृतीये श्रारणः ३, चतुर्थेऽच्युतः ।। श्रधस्तनाधस्तनIवेयके सुदर्शनः
१, अधस्तनमध्यमे सुप्रवुद्धः २, अधस्तनोपरितने मनोरमः ३, मध्यमाधस्तने सर्वतोलनः ४, मध्यममध्यम विशाक्षः ५. ४मध्यमोपरितने सुमनाः ६, उपरितनाधस्तने सौमनसः ७, उपरितनमध्यमे प्रीतिकरः ७, उपरितनोपरितने श्रादित्यः ।
चरमे तु प्रस्तटे सर्वार्थ सिधः १ । एतदर्थसङ्घाहिकाश्चेमा गायाः-"उनुचंदरययवग्गू वीरियवरुणं तव श्राएंदै । बजे
०॥