Book Title: Bruhad Shanti Mantra tatha Shanti Pooja Mahavidhi
Author(s): Rajchandrasuri
Publisher: Parmatma Bhaktirasik Trust Palitana

View full book text
Previous | Next

Page 15
________________ अक्षिरोग विनाशनं कुरु कुरु । ॐ ह्रीं अहँ णमो अणंतोहि जिणाणं कर्णरोग विनाशनं कुरु |* कुरु । ॐ ह्रीं अहँ णमो कुट्ठबुद्धिणं ममात्मनि विवेकज्ञानं कुरु कुरु । शूल उदर गड गुमड | विनाशनं कुरु कुरु । ॐ हिँ अहँ णमो बीय बुद्धिणं मम सर्व ज्ञानं कुरु कुरु । श्वास हेडकी | रोग विनाशनं कुरु कुरु । ॐ ह्रीं अहँ णमो पदानुसारीणं परस्पर विरोध विनाशनं कुरु कुरु * । ॐ ह्रीं अर्ह णमो सयंसं बुद्धिणं कवित्वं पांडित्वं च कुरु कुरु । ॐ ह्रीं अहँ णमो पत्तेय |* बुद्धिणं प्रतिवादी विद्या विनाशनं कुरु कुरु । ॐ हिँ अर्ह णमो बोहिय बुद्धिणं अन्य गृहीत | श्रुत ज्ञानं कुरु कुरु । ॐ ह्रीं अहँ णमो उज्जुमईणं बहुश्रुत ज्ञानं कुरु कुरु । ॐ हिँ अर्ह णमो |' विउलमईणं सर्व शांतिं कुरु कुरु । ॐ ह्रीं अर्ह णमो दसपुब्विणं सर्व वेदिनो भवतु । ॐ ह्रीं | । अहँ णमो चउदस पुविणं स्व समय परसमय वेदिनो भवतु । ॐ ह्रीं अर्ह णमो अलैंग | महाणिमित्त कुसलाणं जीवित मरणादि ज्ञानं कुरु कुरु । ॐ ह्रीं अर्ह णमो विउव्वण इड्ढि |* पत्ताणं कामित वस्तु प्राप्तिर्भवतु | ॐ ह्रीं अहँ णमो विज्जाहराणं उपदेश प्रदेश मात्र ज्ञानं * कुरु कुरु । ॐ ह्रीं अहँ णमो चारणाणं नष्ट पदार्थ चिन्ता ज्ञानं कुरु कुरु । ॐ हीं अर्ह णमो Jain Education Intemational For Privac s onal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66