Book Title: Bruhad Shanti Mantra tatha Shanti Pooja Mahavidhi
Author(s): Rajchandrasuri
Publisher: Parmatma Bhaktirasik Trust Palitana

View full book text
Previous | Next

Page 21
________________ || वर्धताम् । आयुर्वर्धताम् । श्रीवर्धताम् । कुलं गोत्रं चाभि वर्धताम् । स्वस्ति भद्रं चास्तु वः || | ततो भूयो भूयः श्रेयसे । ॐ ह्रीं इवीं क्ष्वी हं सः स्वस्त्यस्तु वः । स्वस्त्यस्तु मे स्वाहा । ॐ पुण्याहं पुण्याहं प्रीयन्ताम् प्रीयन्ताम् भगवन्तोऽर्हन्तः सर्वज्ञः सर्वदर्शिनः सकलवर्याः सकलसुखास्त्रिलोक प्रद्योतनकरा जाति जरा मरण विप्रमुक्ताः सर्वविदश्च ॐ ह्रीं श्रीं ह्रीं घृति कीर्ति बुद्धि लक्ष्म्यश्च वः प्रीयन्ताम् प्रीयन्ताम् ॐ वृषभादि वर्धमानान्ताः शान्तिकराः |* | सकल कर्मरिपु कान्तार दुर्ग विषमेषु रक्षन्तु मे जिनेन्द्राः । आदित्य सोमाङ्गारक बुध बृहस्पति शुक्र शनैश्वर राहु केतु नाम नव ग्रहाश्च वः प्रीयन्ताम् प्रीयन्ताम् तिथि करण नक्षत्र वार मुहूर्त लग्न देवाश्च इहान्यत्र ग्रामनगराधिदेवताश्च ते सर्वे गुरुभक्ता अक्षीण कोश * कोष्ठागारा भवेयुर्दान तपो वीर्य धर्मानुष्ठानादि नित्यमेवास्तु । मातृ पितृ भ्रातृ पुत्र पौत्र | कलत्र गुरु सुहृत्य स्वजन सम्बन्धि बन्धु वर्ग सहित्य स्यास्य यजमानस्य (....) 'आयोजकका | * नाम बोलना / मायो४नु नाम बोस) धनधान्यैश्वर्य द्युति बल यशः कीर्ति बुद्धि वर्द्धन |* | भवतु सामोद प्रमोदो भवतु । शान्तिर्भवतु | कान्तिर्भवतु । तुष्टिर्भवतु | पुष्टिर्भवतु । Jain Education Intemational For Prival(20)sonal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66