Book Title: Bruhad Shanti Mantra tatha Shanti Pooja Mahavidhi
Author(s): Rajchandrasuri
Publisher: Parmatma Bhaktirasik Trust Palitana

View full book text
Previous | Next

Page 22
________________ * सिद्धिर्भवतु । वृद्धिर्भवतु । अविघ्नमस्तु । आरोग्यमस्तु । आयुष्यमस्तु । शुभकर्मास्तु || कर्मसिद्धिरस्तु । शास्त्र समृद्धि रस्तु । इष्ट संपदस्तु । अरिष्ट निरसनमस्तु । धन धान्य समृद्धि रस्तु । काम माङ्गल्योत्सवाः सन्तु । शाम्यन्तु पापानि | पुण्यं वर्धताम् । धर्मो वर्धताम् । श्री वर्धताम् । आयुर्वर्धताम् । कुलं गोत्रं चाभि वर्धताम् । स्वस्ति भद्रं चास्तु वः | स्वस्ति भद्रं चास्तु नः | इवीं क्ष्वी हं सः स्वस्त्यस्तु ते स्वस्त्यस्तु मे स्वाहा । ____ॐ नमोऽर्हते भगवते श्रीमते श्रीमत्पार्श्वतीर्थंकराः श्रीमद्रत्नत्रयालङ्कृताय दिव्य तेजोमूर्तयेनमः प्रभामण्डल मण्डिताय दश गणपति वेष्टिताय शुक्ल ध्यान पवित्राय सर्वज्ञाय स्वयम्भुवे | सिद्धाय बुद्धाय परमात्मने परम सुखाय त्रैलोक्यहिताय अनन्त संसार चक्र परिमर्दनाय || अनन्त ज्ञानाय । अनन्त दर्शनाय । अनन्त वीर्याय | अनन्त सुखाय । सिद्धाय बुद्धाय । त्रैलोक्य वशंकराय | सत्य ज्ञानायते । सत्य ब्रह्मणे | धरणेन्द्रफणा मण्डल मण्डिताय । उपसर्ग विनाशनाय | घातिकर्म क्षयंकराय । अजराय । अमराय । अपवाय । (....) आयोजकका नाम बोलना / मायोर्नु नाम बोस) मृत्युं छिंदि छिंदि भिंदि भिंदि । (२१) Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org,

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66