Book Title: Bruhad Shanti Mantra tatha Shanti Pooja Mahavidhi
Author(s): Rajchandrasuri
Publisher: Parmatma Bhaktirasik Trust Palitana
View full book text ________________
। मति श्रुतावधि मनः पर्यय केवलज्ञानिनश्च व प्रीयन्ताम् प्रीयन्ताम् । यम वरुण कुबेर * वासवाश्च वः प्रीयन्ताम् प्रीयन्ताम् । अनन्त वासुकी तक्षक कर्कोट पद्म महापद्म शंखपाल | कुलीश जय विजयादि महोरगाश्च वा प्रीयन्ताम् प्रीयन्ताम् । इंद्राग्नि यम नैऋतं वरुण वायु कुबेर इशान धरणेन्द्र सोमाश्चेति दश दिक्पालकाश्च वः प्रीयन्ताम् प्रीयन्ताम् । सुरासुरोरगेन्द्र चमर चारणसिद्ध विद्याधर किन्नर किम्पुरुष गरुड गन्धर्व यक्ष राक्षस भूत पिशाचाश्च वः | प्रीयन्ताम् प्रीयन्ताम् । बुध-शुक्र-बृहस्पत्यार्केन्दु शनैश्वराङ्गारक राहु-केतु तारकादि महाज्योतिष्क
देवाश्च व प्रीयन्ताम् प्रीयन्ताम् । चमर वैरोचन धरणानन्द भूतानन्द वेणुदेव वेणुधारि पूर्णवसिष्ठ जलकान्त जलप्रभु सुघोष महाघोष हरिषेण हरिकान्त अमितगति अमितवाहन वेलाञ्जनय प्रभञ्जन अग्निशिखि अग्निवाहनश्चेति विंशति भवनेन्द्राश्च वः प्रीयन्ताम् प्रीयन्ताम् । गीतरति गीतकान्त सत्पुरुषा महापुरुष सुरुप प्रतिघोष पूर्णभद्र मणिभद्र पुष्पचूल महाचूल भीम महाभीम काल महाकालश्चेति षोडश व्यन्तरेन्द्राश्च वः प्रीयन्ताम् प्रीयन्ताम् । शक्रेन्द्र इशानेन्द्र सनत्कुमारेन्द्र माहेन्द्र ब्रह्मलोकेन्द्र लांतकः महाशुक्रः सहस्त्रारः प्राणतेन्द्र अच्युतेन्द्रादि
Jain Education International
(१७) For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66