Book Title: Bruhad Shanti Mantra tatha Shanti Pooja Mahavidhi
Author(s): Rajchandrasuri
Publisher: Parmatma Bhaktirasik Trust Palitana

View full book text
Previous | Next

Page 17
________________ * ॥॥॥ * विनाशनं कुरु कुरु । ॐ ह्रीं अहँ णमो मणबलीणं गो अश्व मारि विनाशनं कुरु कुरु | ॐ || | ह्रीं अर्ह णमोवच बलीणं अज मारि विनाशनं कुरु कुरु । ॐ ह्रीं अर्ह णमो काय बलीणं महिष | गोमारि विनाशनं कुरु कुरु । ॐ ह्रीं अहँ णमो खीरासवीणं सर्प भय विनाशनं कुरु कुरु || ॐ ह्रीं अर्ह णमो सप्पियासवीणं युद्ध भय विध्वंसकं कुरु कुरु । ॐ ह्रीं अर्ह णमो अक्खीणमहाणसीयाणं कुष्ट गंड मालादि विनाशनं कुरु कुरु । ॐ ह्रीं अर्ह णमो महुआसवीणं मम सर्व सौख्यं कुरु कुरु । ॐ ह्रीं अहँ णमो अमीया सवीणं मम सर्व राज भय विनाशनं कुरु कुरु । ॐ ह्रीं अहँ णमो वड्ढमाणाणं बंधनं विमोचनं कुरु कुरु । ॐ ह्रीं अर्ह णमो दृढमाणाणं अस्त्र शस्त्रादि शक्ति निरोधनं कुरु कुरु । ॐ ह्रीं अर्ह णमो सव्व साहूणं सिद्धिं कुरु कुरु । कोष्ठ बुद्धि बीज बुद्धि पदानुसारि बुद्धि सम्भिन्न श्रोत्र श्रवणाश्च वः प्रीयन्ताम् | प्रीयन्ताम् । जलचारण जङ्घाचारण तन्तुचारण भूमिचारण श्रेणिचारण चतुरङ्गुलचारण काश चारणश्च वः प्रीयन्ताम् प्रीयन्ताम् । मनोबली वचोबली कायबलीनश्च वः प्रीयन्ताम् प्रीयन्ताम् । उग्रतपो दीप्ततपो महातपो घोरतपोऽनुतपो महोग्रतपश्च वः प्रीयन्ताम् प्रीयन्ताम् Jain Education Intemational For Privat (19)onal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66