Book Title: Bhikshunyayakarnika
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
परिशिष्ट
२३३
ग
अपौरुषेयत्वं नास्ति। तस्मात् साध्यधर्मेण अपौरुषेयत्वेन विकलत्वादयं साध्यधर्मविकलो दृष्टान्ताभासः। साधनविकल:- तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवत् इति दृष्टान्तः साधनविकलो भविष्यति। यथा- "अपौरुषेयः शब्दः अमूर्तत्वात् परमाणुवत्" अत्र परमाणौ दृष्टान्ते साध्यधर्मोऽपौरुषत्वमस्ति किन्तु परमाणूनां मूर्तत्वेन तत्र साधनधर्मोऽमूर्तत्वं नास्ति। तस्मात् साधनविकलोऽयं दृष्टान्ताभासः। उभयविकल:- तस्मिन्नेव पक्षे तस्मिन्नेव हेतौ यदि घटवत् इति दृष्टान्तो दीयते तदा उभयविकलोऽयं दृष्टान्ताभासो भविष्यति । यथा - अपौरुषेयः शब्दः अमूर्तत्वात् घटवत् अत्र दृष्टान्ते घटे साध्यधर्मोऽपौरुषेयत्वम्, साधनधर्मश्च अमूर्तत्वमित्युभयमपि नास्तीति उभयविकलोऽयं दृष्टान्ताभासः । संदिग्धसाध्यः - यत्र दृष्टान्ते साध्यधर्मः संदिग्धः स्यात् स संदिग्धसाध्यो दृष्टान्ताभासः। यथा - विवक्षितः पुमान् रागी वक्तृत्वात् वचनाद् वा रथ्यापुरुषवत् । अत्र रथ्यापुरुषे देवदत्ते साध्यधर्मो रागः संदिग्धो वर्तते । अस्मिन् रथ्यापुरुषे रागोऽस्ति न वा? तत्र न दृश्यते किमपि रागस्याव्यभिचारिलिङ्गम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/4ee946f6548b659a55bcd9c19d72901ae87755a37240f08b66c4ee92d01c91ba.jpg)
Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286