Book Title: Bhagwati sutram Part 01 Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 3
________________ ॥ अहम् ॥ लन्द्रकुलाम्बरनभोमणिश्रीमदभयदेवसूरिविहितविवरणयुता श्रीमद्गणधरवरसुधर्मखामिप्रणीता । व्याख्याप्रज्ञप्तिः। SARAऊककर सर्वज्ञमीश्वरमनन्तमसङ्गमैग्य, सावीयमस्मरमनीशमनीहमिद्धम् । सिद्धं शिवं शिवकरं करणव्यपेतं, श्रीमजिनं जितेरिपुं प्रयतः प्रणौमि ॥१॥ नत्वा श्रीवर्द्धमानाय, श्रीमते च सुधर्मणे । सर्वानुयोगवृद्धेभ्यो, वाण्यै सर्वविदस्तथा ॥२॥ एतद्दीकाचूर्णी जीवाभिगमादिवृत्तिलेशांश्च । संयोज्य पञ्चमाझं विवृणोमि विशेषतः किञ्चित् ॥३॥ १ अनन्तार्थगोचरानन्तकालगोचरज्ञानाव्यतिरेकात् । २ रागधनादिसङ्गरहितं । ३ प्रधानम् । ॐ सर्वेभ्यो हितम् । ५ वेदोदयरहितं । ६ खयम्बुद्धत्वात्परमपरमेष्ठित्वान्नास्यान्य ईशः । ७ ईहा स्पृहा विकल्पो वा । ८ अन्तर्ज्ञानलक्ष्म्या तपस्तेजसा वा बहिः शरीरतेजसा दीप्तं ।। ९ आगमसिद्धमर्थतो द्वादशाङ्गीप्रणयनात् निष्ठितार्थ वा मङ्गलरूपं वा । १० रोगाद्युपद्रवाभाववन्तं । ११ इन्द्रियै रहितं, निरुपयोगत्वाचे-13 | षाम् , हेतुहेतुमद्भावः सर्वत्र । १२ स्वरूपविशेषणं भावजिनत्वादेव पूर्वोक्तरूपस्य जिनस्य । 5454545459-60CATEG Jaln Education internalomal For Personal & Private Use Only jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 656