________________
प्रमैयचन्द्रिका टीका श०२९ उ.१ सू०१ पापकर्मसंपादननिष्ठापननिरूपणम् २७ 'अत्थेगइया समाउया विसमोचवन्नगा' अस्त्येकके जीवाः समायुपो विपमोपपन्नकाः 'अत्थेगइया विसमाउया समोचवन्नगा' अस्त्येकके जीवाः विषमायुपः समोपपभकाः, 'अत्थेगइया विसमाउया विसमोववन्नगा' अस्त्येकके विपमायुषो विषमोपपन्नकाः तदेवं चतुष्पकारा जीवा भवन्ति । एतदेव स्पष्टपति-'तत्थ णं' इत्यादि, 'तस्थ णं जे ते समाउया समोववन्नगा तेणं पावं कम्मं समायं पट्टविसु समायं निर्विसु' तत्र खलु तेषु चतुर्यु जीवेषु ये ते समायुगः समोपपन्नकाश्च ते जीवा खल पापं कर्म समकमेव मास्थापयन् समकमेव न्यस्थापयन् इति । ननु आयु: कमैं वाश्रित्यैवमुपपद्यते न तु पापं कर्माश्रित्य, वद्धि न आयुष्कं कर्मण उदयापेक्षं मस्थाप्यते निष्ठाप्यते च ? इति चेदत्रोच्यते कर्मणामुदयस्य क्षयस्य च भवा. पेक्षत्वात् भवस्य चायुष्कापेक्षत्वाद् आयुः कर्माश्रित्य कथनं न विरुद्धमिति । अत एबोक्तम् 'तत्थ णं जे ते समाउया समोचवन्नगा ते णं पावं कम्मं समायं पट्टर्विसु समायं निर्विसु' तत्र चतुर्विधजीवमध्यात् खलु ये जीवाः समायुष्का उसका विनाश करते हैं। 'अत्थेगहया समाउया विसमोववन्नगा' तथा-कितनेक जीव ऐसे होते हैं जो एक सी आयुवाले होते हैं और भिन्न-भिन्न समय में परभव में उत्पन्न होते हैं२ 'अत्थेगहया विस. माउया समोववन्नगा तथा-कितनेक जीव ऐसे होते हैं जो विषम आयुवाले होते हैं और परभव में साथ-साथ उत्पन्न होते हैं। तथा 'अत्थेगया विसमाउया विसमाववन्नमा' कितनेक जीव ऐसे होते हैं कि जिनकी आयु बराबर नहीं होती है और भिन्न भिन्न समय में जो परभव में उत्पन्न हुए होते है। इस प्रकार से जीव चार प्रकार के होते है। इसी कथन का सूत्रकार स्पष्टीकरण करते हुए कहते हैं-'तत्थ णं जे ते समाउया समोववन्नगा ते णं पावं कम्मं समायं पट्टर्षितु समायं ५५ रे छे. 'अत्यगइया समाउया विसमोववन्नगा' तथा टसा वा હોય છે કે-જેઓ એક સરખા આયુષ્ય વાળા હોય છે. અને જુદા-જુદા समयमा ५२सवमा Gurन थाय छे. तथा 'अत्येगइया विसमाउया समोववन्नगा' तथा डेटा छ वा हाय छे 8-मे विषय मायुष्यवाणा डाय छ, यसमा यी साथे ५न्न थाय छे. तथा 'अत्थेगइया विसमाउया विसमोववन्नगा' मा ७। मेवा डाय छे 3-सानु मायु मरासर હત નથી. અને જુદા-જુદા સમયમાં જેઓ પરભવમાં ઉત્પન્ન થયેલા હોય છે. આ રીતે છ ચાર પ્રકારના હોય છે આજ કથનનું સ્પષ્ટીકરણ કરતા
छ-'तत्थ णं जे ते समाउथा समोववन्नगा वेणं पाव कम्म समाय पदबिसु समाय निदुविसु' भाभा । सरमा समयमा ५२सभाप