________________
भगवती
अंतराइए णं । एवं एए जीवादीया वैमाणियपज्जवसाणा नव दंडगा' भवंति। सेवं भंते! सेवं भंते! त्ति जाव विहरइ ॥ सू० १॥ अट्ठावीस मे सर पढमो उद्देसो समत्तो ॥ २८- १॥
1
छाया - जीवाः खलु भदन्त ! पापं कर्म कुत्र समार्जन कुत्र समाचरन ? गौतम ! सर्वेऽपि तावत् तिर्यग्योनिकेषु भवेयुः १ अथवा निर्यग्योनिकेषु च नैरयिकेषु च भवेयुः २, अथवा तिर्यग्योनिकेषु च मनुष्येषु च भवेयुः, अथवा तिर्यग्योनिकेषु च देवेषु च भवेयुः ४, अथवा तिर्यग्योनिकेषु च नैरयिकेषु च मनुष्येषु च भवेयुः५, अथवा तिर्यग्योनिकेषु च नैरयिक पु च देवेषु च भवेयुः ६, अथवा तिर्यग्योनिकेषु च मनुष्येषु च देवेषु च भवेयुः७, अथवा तिर्यग्योनिकेषु च नैरयिकेषु च मनुष्येषु च देवेंषु च भवेयुः सलेश्याः खलु भदन्त । जीवाः पापं कर्म कुत्र समार्जन कुत्र समाचरन् गौतम ! सर्वेऽपि तावत् तिर्यग्योनिकेषु भवेयुरिति एवमेवाष्टौ भङ्गा मणिताः । एवं सर्वत्र भङ्गाः, एवं यावदनाकारोपयुक्ता अपि । एवं यावद्वैमा निकानाम् । एवं ज्ञानावरणियेनापि दण्डकाः । एवं यावद् अन्तरायिकेण । एवमेते जीवादिकाः वैमानिकपर्यवसाना नवदण्डका भवन्ति । तदेवं भदन्त । तदेवं भदन्त । इति यावद्विहरति । सू० १ ॥
अष्टाविंशतितमश के मथमोदेशकः समाप्तः ||२८ - १॥
टीका- 'जीवा णं भंते!' जीवाः खल्ल भदन्त | 'पावं कम्' पापम्-अशुभं कर्म 'कहि' कुत्रकस्यां गती 'समज्जति' समाजन् गृहीतवन्तः कस्यां गतौ अठावीस वें शतकका पहेला उद्देशक का प्रारंभ
कर्मवक्ता सहित २७ वां शतक व्याख्यात हो चुका अब क्रमप्राप्त २८ वां शतक प्रारम्भ होता है । यहाँ पर भी ११ उद्देशक हैं । और ये उद्देशक जीवादिक ११ द्वारों में अनुगत पापकर्मादिक qush से युक्त हैं ।
'जीवा णं भंते! पाच' कम्मं कहि समज्जिणिसु' इत्यादि । टीकार्थ- गौतमस्वामीने इस सूत्रद्वारा प्रभुश्री से ऐसा पूछा है
અઠયાવીસમા શતકના પહેલા ઉદ્દેશાના પ્રાર’ભ—
કના સંબંધમાં સત્યાવીસમું' શતક કહેવાઇ ગયું. હવે ક્રમથી આવેલા ચ્છા અઢાવીસમા શતકના પ્રારભ થાય છે, આ અઠયાવીસમા શતકમાં પણ ૧૧ અગીયાર ઉદ્દેશાએ કહ્યા છે અને આ ઉદ્દેશાઓ જીવ વિગેરે દંડકા सहित ह्या छे - 'जीवा णं भते ! पाव' कम्म कहिं समज्जिर्णिसु' इत्याहि
ટીકા”—ગૌતમ સ્વામીએ આસૂત્રદ્વારા પ્રભુશ્રી ને એવુ' પૂછ્યું છે કે