________________
प्रेमयचन्द्रिका का श०२८ उ.१ सू०१ जीवानां पापकर्मसमार्जननिरूपणम् ७ तदेवमष्टौ भङ्गाः प्रदर्शिता स्तत्र प्रथयो भङ्गः केवलं तिर्यगत्यैव भवति ।१॥ अन्ये त्रयो द्विकसंयोगेन भवन्ति, तथाहि तिर्यग्नारकाभ्यां तिर्यमनुष्याभ्यां तिर्यग्देवाभ्यामिति त्रयो भङ्गा द्विकसंयोगिनः, एते सङ्कलनया जाताश्चत्वारः, तथा तिर्यग्नारकमनुष्यैः१, तिर्यग्नारकदेवैः२, नियमनुष्य देव३ रिति त्रयो भङ्गाः त्रिकसंयोगिनः, जाता सप्त । एक स्तियग्नारकमनुष्यदेवै रिति चतुष्कसंयोगी अष्टमो भगः८ । सङ्कलनया सर्वे अष्टौ भङ्गा । भवन्तीत्युत्तरम् । 'सलेस्सा णं मते ! जीवा पावं कम्मं कहि समजिणिसु कहि समायरिंसु' सलेश्या:-लेश्यासहिता जीवाः पापं कमें कुत्र कस्यां गतौ समाजन् कस्यां गतौ समाचरन् ? इति प्रश्ना. भगवानाह-हे गौतम ! 'एक चेच' एवमेव-पूर्व वदेव अष्टौ भङ्गान् कृत्वा उत्तरं कर्तव्यमिति । एवं कण्हलेस्सा जाव अलेस्सा' एवं कृष्णलेश्यावन्तो जीवा यावत् अलेश्या लेश्यारहिता जीवाः करुणं गतौ पाप कर्म समर्जितवन्त: समा. संयोग में एक ही भंग होता है। सब मिलाकर कुल आठ भंग हो जाते हैं। ऐसे थे आठ भंग गौतमत्वामी के प्रश्न के उत्तर में प्रभुश्री ने कहे हैं । 'सलेस्सा णं भंते ! जीवा पावं कम्म कहिं समज्जिणिंसु कहिं समायरिंसु हे भदन्न ! समस्त लेश्या सहित जीवों ने पापकर्म का उपार्जन किस गति में किया है? किस गति में उसका समाचरण किया है ? उत्तर में प्रभुश्री कहते हैं-गोयमा! एवं चेव' हे गौतम ! पूर्व के जैसे यहां आठ भंग बनाकर उत्तर समझना चाहिये, ‘एवं कण्हलेस्सा जाव अलेस्सा' हे भदन्त ! लेश्या सहित जीयों ने एवं लेश्या रहित जीवोंने किस गति में पापकर्म का उपार्जन किया है ? और किस गति में उसका समाचरण किया है-फल भोगा है ? इसके उत्तर में प्रभु ने कहा है-कि हे गौतम ! यहां पर भी आठ भंग बनाकर ભંગ હોય છેતમામ મળીને કુલ આઠ ભાગે થઈ જાય છે. એ પ્રમાણેના આ આઠ અંગે ગૌતમ સ્વામીને પ્રભુશ્રીએ તેમના પ્રશ્નના ઉત્તરમાં કહ્યા છે.
'सलेस्सा णं भवे । जीवा पाव कम्म कहिं समज्जिणि सु कहि समायरिंसु' भगवन् स वेश्यावा वामे / गतिमा पापभानु ઉપાર્જન કર્યું છે? કઈ ગતિમાં તેનું સમાચરણ કર્યું છે? આ પ્રશ્નના ઉત્તરમાં असुश्री ४ छ -'गोयमा! एवं चेव' गीतमा ५i Bau प्रमाणे मा विषयमा मालगावा उत्तर समन्व। “एवं कण्हलेस्सा जाव अलेस्सा' હે ભગવન વેશ્યાવાળા છએ અને વેશ્યા વિનાના જીવોએ કઈ ગતિમાં પાપકર્મનું ઉપાર્જન કર્યું છે? અને કઈ ગતિમાં તેનું ફળ ભેગવ્યું છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુત્રી કહે છે કે—હે ગૌતમ ! આ વિષયમાં પણ