Book Title: Bhadrabahuswami Charitra Author(s): Shubhshil Gani Publisher: Shravak Hiralal Hansraj View full book textPage 3
________________ Scanned by CamScanner भद्रबाहु GSA चरित्रम् - ॥२॥ ₹ भ्रातरौ निजगृहे समायातो. सर्वदा दारिद्र्यपराभृतो तो विचारयामासतुः, यथा-रे दारिद्य नमस्तुभ्यं । टू सिद्धोऽहं त्वत्प्रसादतः ॥ येन पश्याम्यहं सर्व । न मां पश्यति कश्चन ॥ १॥ यस्यास्ति वित्तं स नरः कु लीनः । स पंडितः स श्रुतिमान् गुणज्ञः॥ स एव वक्ता स च दर्शनीयः । सर्वे गुणाः कांचनमाश्रयन्ते A॥२॥ गुणज्ञोऽपि कृतज्ञोऽपि । कुलीनोऽपि महानपि ॥ प्रियंवदोऽपि दक्षोऽपि । निर्धनो नैव शस्यते ॥३॥ आवयोः पावे किंचिदपि द्रव्यं नास्ति, कथंचिद्भिक्षयैव प्राप्तेन लक्षान्नेन स्वाजीविकां कुर्वहे, अत आवयोः । संसारभोगेच्छा तु दुर्लभेव. अतः संयमग्रहणेनैव जन्म साफल्यं कर्तुं योग्यं. एवं दःखगर्भितवैराग्यमापन्नौ द्र तौ श्रीयशोभद्रसरिणां पावे समेत्य दीक्षां जग्रहतुः, क्रमेण श्रुताभ्यासं कुर्वन् श्रीभद्र महाश्रुतज्ञो बभूव. षट्त्रिंशत्सूरिगुणगणालंकृतेन तेन दशवैकालिक उत्तराध्ययन दशाश्रुतस्कंध कल्प व्यवहार आवश्यक सूर्यप्रज्ञप्ति सूत्रकृतांग आचारांग ऋषिभाषिताख्यसूत्राणां नियुक्तयो निर्मिताः. भद्रवाह| वीनाम्नी ज्योतिःशास्त्रशिरोमणिः संहिता च विहिता. तस्मिन्नेवावासरे श्रीयशोभद्रसूरीणां दशपूर्वधराः श्री आर्यसंमृतिविजयाख्या अपि शिष्यप्रवरा विचरंतिस्म, इतः श्रीयशोभद्रसूरयो निजज्ञानवलेन निजायुरंत OSEDASRECAEROCA -२-ॐाख RPage Navigation
1 2 3 4 5 6 7 8 9 10 11