Book Title: Bhadrabahuswami Charitra
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ Scanned by CamScanner 5%ESAX भद्रबाहु चरित्रम् ॥ ८॥ | तत्र किं कारणं? गुरुभिरुक्तं, राजन् ! तस्या अगेलाया मुखे बिडालिकायाः स्वरूपं विद्यते. किंच यदा पुत्रप्रसूतिर्जाता, तदैवास्माभिः सूक्ष्मबुद्ध्या तद्वेला विलोकिता, तदा ज्ञानेनैव तस्य बालस्य सप्तदिनायुरस्माभिर्जातं. अथातीवखेदं प्रयातो वराहो यावत्तत्पुस्तकानि जले क्षेप्तुं लग्नः, तावद्भद्रबाहुस्वामिना निवा| रितः, कथितं च तस्मै, भो वराह! सर्वज्ञप्रणीतेषु शास्त्रेषु तु सर्वमपि सत्यमेव प्रोक्तमस्ति, परं केवलं गुर्वाम्नाय । एव दुर्लभोऽस्ति, यतः-अमंत्रमक्षरं नास्ति । नास्ति मूलमनौषधं ॥ अनाथा पृथिवी नास्ति । आम्नायाः | | खलु दुर्लभाः ॥ १॥ किं च भो वराह! तवाऽज्ञाने केवलं विद्यागर्व एव कारणं, तेन च तव सम्यग्ज्ञानं न ६ वर्तते, यतः-प्रभुप्रसादस्तारुण्यं । विभवो रूपमन्वयः ॥ शौर्य पांडित्यमित्येते । प्रोक्ता गारवहेतवः ॥१॥ अत्रांतरे तस्य वराहस्याग्रे केनचित् श्राद्धेनोक्तं-युष्मादृशाः कृपणकाः कृमयोऽपि यस्यां । भांतिस्म संतमसि | साप्यगमन्निशासी । सूर्याशुदीप्रदशदिग दिवसोऽधुनायं । भात्यत्र नंदुरपि कीटसमः किमु त्वं ॥ १॥ इति | वदन्नेव स श्राद्धस्ततो नष्टः. तत् श्रुत्वा स वराहो बाढं रुष्टः, लोकैश्च निंदितोऽतीवविषण्णो बभूव. अथैॐ कदा राजसभायां पुनर्निजकीर्तिविस्तरणार्थं वराहेण प्रोक्तं, राजन्नद्य पश्चात्प्रहरेऽकस्माजलदे वर्षति अत्रैव ॐ

Loading...

Page Navigation
1 ... 7 8 9 10 11