Book Title: Bhadrabahuswami Charitra
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ Scanned by CamScanner COU भद्रबाहु चरित्रम् 16 सभामध्यस्थमंडले द्विपंचाशत्पलप्रमाणो मत्स्यो गगनमंडलात् पतिष्यति. तत् श्रुत्वा श्रीभद्रवाहुखामिभिः प्रोक्तं, स मत्स्य एकपंचाशत्पलप्रमाणः सभामध्यस्थमंडलाइहिः पूर्वदिशि पतिष्यति. ततः संध्यायामकस्मान्मेघे वर्षति गुरूक्तप्रमाण एव मत्स्यो गुरूक्तस्थान एव निपतितः, एवं गुरूक्तं सत्योसृतं ज्ञात्वा राज्ञा |ते श्रीभद्रवाहगुरवो भृशं सन्मानिताः, जैनधर्मश्च स्वीकृतः, अथ राज्ञापमानितो वराहो देशांतरं गतः, तत्र च भागवती दीक्षां गृहीत्वाऽज्ञानकष्टानि कुर्वाणो गुरुषु च द्वेषं वहन कियता कालेन मृतो जैनधर्मद द्वेषी व्यंतरोऽभृत्. तत्र निजविभंगज्ञानेन स पूर्वभवं स्मृत्वा जैनमुनीनामुपद्रवं विधातुं वांछतिस्म, परं ६ ६ तपोवज्रपंजरस्थानां मुनीनां किंचिदप्युपद्रवं विधातुं स समों न बभूव, ततोऽसौ श्राद्धगणानुपद्रोतुं लग्नः: 4 & तेषां गृहे गृहे स रोगोत्पत्तिं कर्तुं प्रवृत्तः, एवं रोगाविर्भावेन खिन्नाः श्रावकास्तद् वृत्तांतं श्रीभद्रबाहुगुरुभ्यो । A निवेदयामासुः, विज्ञप्तिं चक्रुश्च, भगवन् ! जगत्पूज्ये त्वयि विद्यमाने सति संघेन रोगोपद्रवपीडा कथं सोढुं। शक्यते? तत् श्रुत्वा गुरुभिरुक्तं, भो श्राद्धाः! यूयं भयं मा कुरुवं ? स एव वराहो मृत्वा व्यंतरीभृतः । पूर्ववैरात् संधं पीडयति, अहं च तूर्णमेव तस्योपायं करोमि, तेन सर्व वयं भविष्यति. ततस्तैर्गुरुभिः षड्- RSSTERSO-975 GALS5%EOSECASRASHex ॥९॥

Loading...

Page Navigation
1 ... 8 9 10 11