Book Title: Bhadrabahuswami Charitra
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ Scanned by CamScanner // 10 // भद्रबाहु | गाथामयं श्रीउपसर्गहरं स्तोत्रं रचयित्वा श्राद्धेभ्यो दत्तं, प्रोक्तं चास्य स्तोत्रस्य पाठकरणत एव सर्वोऽपि चरित्रम् रोगोपद्रवो नाशं यास्यति. स्तोत्रस्यास्य नित्यं पाठपरायणानां श्राद्धानां स व्यंतरो मनागपि प्रभवितुं है, 4 समथों न भविष्यति. किं चास्य पाठतः धरणेंद्रोऽपि तत्कालं प्रत्यक्षीभूय मनोवांछितं पूरयिष्यति. तत| स्तत्स्तोत्रपाठं पठत्सु श्राद्धेषु सर्वरोगोपशांतिर्जाता. ततः स्वार्थपरायणा लोका यत्र तत्र कायें तत्स्तोत्रपाठं कर्तु लग्नाः, धरणेंद्रं चैवं समाह्वयामासुः, तदा धरणेंद्रेण गुरुपाचे समागत्य विज्ञप्तिपूर्वकं तत्स्तोत्रतः प्रांत-13 || गाथापसारिता. तथाप्यद्यापि हृदये स्मृतं तदुपसर्गहरं स्तोत्रं सर्वविघ्नान्युपशामयति. एवं ते चतुर्दशपू-81 8 धराः श्रीभद्रबाहुस्वामिनो वहुकालं मह्यां विहृत्यानेकभव्यजीवांश्च प्रतिबोध्य स्वर्ग गताः, क्रमेण च | तेऽवश्यं मुक्तिं यास्यति. // इति श्रीभद्रबाहुस्वामिचरित्रं समाप्तम् // ACADRISHASURESHERECARE SARORS-CASEARTICS 2 // 10 //

Loading...

Page Navigation
1 ... 9 10 11