Book Title: Avashyaksutra Niryuktirev Curni Part_1
Author(s): Sundarsuri, Pramodsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 5
________________ पिठिका। श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥१॥ श्रीमती आवश्यक निरवनिः श्रीमदरसा सका نواسہ गाथा-१ परमेष्ठिनः प्रणिदधत् प्रणमन् श्रीसोमसुंदरगुरुंश्च । आवश्यकावचूरि लिखाम्यहं स्वपरहितहेतोः ॥१॥ प्रेक्षावतां प्रवृत्यर्थमादौ प्रयोजनादिक स्थाप्यं, अन्यथा न युक्तोऽयमावश्यकप्रारंभप्रयासः, तथा मंगलमप्यादौ वक्तव्यं, अन्यथा कर्तृणां श्रोणां चाविघ्नेनेष्टफलसिद्धययोगात् । उक्तं च "प्रेक्षावतां प्रवृत्त्यर्थः, फलादित्रितयं स्फुट । मंगलं चैव शास्त्रादौ, वाच्य मिष्टार्थ सिद्धये ॥१॥" तत्र प्रयोजनं द्विधा परमपरं च, पुनरेकैकं द्विधा कर्तगतं | ॥१॥ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 244