Book Title: Avashyakaniryuktidipika Part_1
Author(s): Manekyashekharsuri
Publisher: Vijaydansuri Jain Granthmala Surat

View full book text
Previous | Next

Page 10
________________ अर्हत्स्तुतिः आवश्यक- यत्र तम् ॥ १६ ॥ 'नाण'नियुक्ति-12 नाणवररयणदिप्पंतकंतवेरुलियविमलचूलस्स । वंदामि विणयपणओ, संघमहामंदरगिरिस्स ॥१७॥ दीपिका ___ ज्ञानवराणि मत्यादीनि तेषु रत्नं केवलज्ञानं तदेव दीप्यमानं सर्वार्थप्रकाशकत्वात् , कान्ता जगन्मनोहारित्वात् विमला तदावरणकर्मक्षयात् वैडूर्यचूला यस्य तं ज्ञानवररत्नदीप्यमानकान्तविमलवैडूर्यचूलम् । विनयेन प्रणतः सङ्घ महान्तं सर्वोत्तम मन्दरगिरिं ॥ १७ ॥ 'गुण' 'नगररह'गुणरयणुज्जलकडअं, सीलसुगंधितवमंडिउद्देसं । वंदामि विणयपणओ, संघमहामंदरगिरिस्स ।१८। नगररहचक्कपउमे, चंडे सूरे समुद्दमेरुमि । जो उवमिज्जइ सययं, तं संघगुणायरं वंदे ॥ १९ ॥ गाथे वृत्तौ न, आधा मेरोः सर्वविशेषणोक्त्यै, द्वितीया तु उपमासंग्रहाय, तत्र-गुणा एव रत्नमय उज्वल कटको मेखला यस्य, शीलेन परिमलेन सुगन्धं तपसा बनेन मण्डिता उद्देशाः पार्श्वदेशा यस्य द्वादशाङ्गश्रुतशिखरं, सङ्घमहामन्दरम् ।। १८ ॥ यः सङ्घो नगरचक्ररथपद्मचन्द्रसूर्यसमुद्रमेरुभिः क्रमेण भव्यलोकनिवासात् , पापोच्छेदित्वात् , सन्मार्गयायित्वात, लोकमध्यवर्तित्वेऽपि लोकधर्मासंश्लेषतः, सौम्यत्वात् , प्रकाशकत्वात् , गंभीरत्वात् , सदास्थिरत्वात् उपमीयते, अहं सततं तं संघ गुणाकरं वन्दे । रथचक्रइति व्यत्ययः प्राकृतत्वात् । मेरुमि इति विभक्तिव्यत्ययश्च ।। अथ Jain Education inte For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 460