Book Title: Auppatiksutram Author(s): Abhaydevsuri, Dronacharya, Publisher: Agamoday Samiti View full book textPage 6
________________ धि औपपातिकम् ॥१॥ जणमणुस्सा हलसयसहस्ससंकिट्टविकिट्ठलट्ठपण्णत्तसेउसीमा कुकुडसंडेअगामपउरा उच्छुजवसालिकलिया गोमहिसगवेलगप्पभूता आयारवंतचेइयजुवइविविहसण्णिविट्ठबहुला उक्कोडियगायगंठिभेयभडतक्करखंडरक्खरहिया खेमा णिरुवद्दवा मुभिक्खा वीसत्थमुहावासा अणेगकोडिकुटुंबियाइण्णणिव्वुयसुहा णडणदृगजल्लमल्लमुढियवेलंबयकहगपवगलासगआइक्खगलंखमंखतूणइल्लतुंबवीणियअणेगतालायराणुचरिया आरामुजाणअगडतलागदीहियवप्पिणिगुणोववेया नंदणवणसन्निभप्पगासा इह च बहवो वाचनाभेदा दृश्यन्ते, तेषु च यमेवावभोत्स्यामहे तमेव व्याख्यास्यामः, शेषास्तु मतिमता स्वयमूद्याः। | तत्र योऽयं णंशब्दः स वाक्यालङ्कारार्थः, 'ते' इत्यत्र च य एकारः स प्राकृतशैलीप्रभवो, यथा 'करेमि भंते !' | इत्यादिषु, ततोऽयं वाक्यार्थो जातः-तस्मिन् काले तस्मिन् समये यस्मिन्नसौ नगरी बभूवेति, अधिकरणे चेयं | सप्तमी । अथ कालसमययोः कः प्रतिविशेषः ?, उच्यते, काल इति सामान्यकालो वर्तमानावसपिण्याश्चतुर्थविभागलक्षणः, | समयस्तु सद्विशेषो यत्र सा नगरी स राजा वर्द्धमानस्वामी च बभूव । अथवा-तृतीयैवेयं, ततश्च तेन कालेन अवसर्पिणीचतुर्थारकलक्षणेन हेतुभूतेन तेन समयेन तद्विशेषभूतेन हेतुना चम्पा नाम नगरी 'होत्थत्ति' अभवद्, आसीदित्यर्थः । ननु चेदानीमपि साऽस्ति किं पुनरधिकृतग्रन्थकरणकाले ? तत्कथमुक्तमासीदिति ?, उच्यते, अवसर्पिणीत्वात्कालस्य वर्णकप्रन्थवर्णितविभूतियुक्ता सा तदानीं नास्तीति । 'ऋद्धस्थिमियसमिद्धा' ऋद्धा-भवनादिभिवृद्धिमुपगता, स्तिमिता-भयवर्जितत्वेन स्थिरा, समृद्धा-धनधान्यादियुक्ता, ततः पदत्रयस्य कर्मधारयः। 'पमुइयजणजाणवया' प्रमुदिताः-हृष्टाः Jain Education intematonal For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 244