Book Title: Auppatiksutram
Author(s): Abhaydevsuri, Dronacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 14
________________ औपपा. तिकम् पूर्णभदचै० यत्र तत्तथा । 'उवचियचन्दणकलसे' उपचिता-निवेशिताः चन्दनकलशा-माङ्गल्यघटा यत्र तत्तथा । 'चंदणघडसुकय| तोरणपडिदुवारदेसभाए' चन्दनघटाश्च सुष्टु कृततोरणानि च द्वारदेशभागं २ प्रति यस्मिंस्तच्चन्दनघटसुकृततोरणप्रतिद्वारदेशभागं, देशभागाश्च देशा एव । 'आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावे' आसक्तो-भूमौ संबद्धः उत्सक्त-उपरिसंबद्धः विपुलो-विस्तीर्णः वृत्तो-वर्तुलः 'वग्धारिओ'त्ति प्रलम्बमानः माल्यदामकलापः-पुष्पमालासमूहो यत्र तत्तथेति । 'पञ्चवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिए' पञ्चवर्णेन सरसेन सुरभिणा मुक्तेन-क्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेणपूजया कलितं यत्तत्तथा । 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघन्तगन्धुद्धयाभिरामे' कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्धः उद्धृत-उद्भूतस्तेनाभिरामं यत्तत्तथा, तत्र 'कुंदुरुकंति चीडा 'तुरुकं ति च सिल्हकं । 'सुगन्धवरगंधगंधिए' सुगन्धा ये वरगन्धाः-प्रवरवासास्तेषां गन्धो यत्रास्ति तत्तथा। 'गन्धवट्टिभूए' सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पमित्यर्थः । 'नडनट्टे' त्यादि पूर्ववन्नवरमिह भुयगा-भुजङ्गा भोगिन इत्यर्थः, भोजका वा-तदर्चकाः 'मागधा' भट्टा | इति । 'बहुजणजाणवयस्स विस्सुयकित्तिए' बहोर्जनस्य-पौरस्य जानपदस्य च-जनपदभवलोकस्य विश्रुतकीर्तिकं-प्रतीतख्यातिकं । 'बहुजणस्स आहुस्सत्ति आहोतुः-दातुः, क्वचिदिदं न दृश्यते, 'आहुणिजे त्ति आहवनीयं-सम्प्रदानभूतं । 'पाहुणिज्जेत्ति प्रकर्षण आहवनीयं । 'अच्चणिजे' चन्दनगन्धादिभिः । 'वन्दणिजे' स्तुतिभिः । 'नमंसणिज्जे' प्रणामतः। 'पूयणिजे' पुष्पैः । 'सक्कारणिजे' वस्त्रैः। 'सम्माणणिज्जे' बहुमानविषयतया । 'कल्लाणं मङ्गलं देवयं चेइयं विणएणं पजुवासणिजे' कल्याणमित्यादिबुद्ध्या विनयेन पर्युपासनीयं, तत्र 'कल्याणम्' अर्थहेतुः 'मङ्गलम्' अनर्थप्रतिहतिहेतुः 'दैवत' आणमित्यादिबुद्ध्या विनयेन माणिजे बहुमानविषयतया । कालातभः । नमसणिजे' प्रणा dain Education a l For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 244